________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
छट्ठी ऊसासो
२२३
विहित करणीय कार्यों आवां सहगमनार्थम् " झटिति उत्तरितं जिनदत्तेन ।
"त्वर्यतां ततः कस्य प्रतीक्षा विद्यते विरक्त-चित्तानाम् । गच्छामीदानीमेवाहं तु " - अग्रतः पदन्यासं कुर्वतेव राउलेन उदीरितम् ।
भानुमत्याऽनुगम्यमानमार्गः
स्कन्धारोपितनिजभारः
श्रेष्ठी
स्फुरदधरपुट- स्फुट - नमस्कारोऽनुपदं राउलस्य गन्तुमारब्धः । त्वरितमागता एते शकटश्रेण्याः समीपम् । साऽपि सञ्चालिता राउलेन ।
"कथं मुधा भारः उद्यते परिणतवयसा भवता ? शकटेषु का गणनाऽस्य ? कृपया स्थापयितव्यो निस्संकम्" चोदितं राउलेनानाकुलम् ।
"नास्ति दुर्वहो भारो राउल ! सुखं तं वहामि अहम्' कथितमृजुमतिना श्रेष्ठिना ।
तथापि सति संयोगे भारनिर्वहणं न शोभनम् इति लपता राउलेन श्रेष्ठि-स्कन्धाद् निजहस्तेन भारपोट्टलिका अवतारिता, सुरक्षितं रक्षिता च शकटमध्ये | भानुमती - हस्तगतं किमपि लघुवस्तु तथैव स्थापितं साग्रहम् । उल्लंङ्घिते पुनः स्तोकमात्र पथि पुनः राउले - नोल्लपितम् - "अस्ति एकस्मिन् शकटे रिक्त स्थानम् कथं नास्यते युष्माभिस्तत्र ? न स्थविरैः पादगमनं सुशक्यमिति कृपया आसिका कर्त्तव्या ।"
For Private And Personal Use Only