________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२०
रयणवाल कहा जोईसर ! का एआरिसी गमण-तुरा ? थोक्काणि दिणाणि वइक्कताणि इहागयस्स भे। णिस्संगमाणसाणं का संगदोससंका ? पुणेति अप्पाणं तुहसंगमेण अम्हारिसा पावा मंदा वि । तम्हा जंगम -तुहाणि मुणिणो। का मग्गणा सगडाणं, जेत्तिलाई जुज्जति तेत्तिलाइ गिण्हंतु किर। किमेत्थदाणगारवं ? अण्णं किमवि गहिअव्वं महापसाएण भदंतेण, परंतु ण संपइअंगमणं भविस्सइ ।
इच्छापहाणा मुणिणो हु ण अग्गहप्पहाणा। पवणस्स किं गमणमागमणं च । अम्हके रोवएस-पडिवालणमेव अम्ह दंसणं । जहाकालं पच्छावि आगमणं ण कि संभावणिज्जं ? एवं कहिअ तक्खणं राउलो णिवं आसीसाए तोसेमाणो' तओ चलिओ। णिवेण अरणेगाणि जच्च-बसह-जुत्ताणि सगडाणि उवईकयाणि । णिवसमीवत्तो गहिऊण ताणि चंदणरासि-ससीममागओ । भरियं हरिअंदणं तेसु । पुराओं किंचि दूरं भरिअ-सगडाणं सेढी ठाविआ पुरिमताल-पुरपहम्मि । एवं सव्वं कज्जं जहटिअं काऊण जिणदत्त-भाणुमईसमीवमागम्म भणिग्रं-“गम्मइ” मए अज्ज पुरिमतालं भो ! बहुदिणाणि अईआणि एत्थ । का समीहा भवयाणं णणु ? पुटु मग्ग-पत्थिएण इव राउलेण ।
___ "जम्मि वासरम्मि आयण्णिआ तुह मुहेण पुत्तस्स मंगलपउत्ती (तओ पभिइ) जागरिआ अक्खमा उक्कंठा पुत्तदंसणट्ठ। ण रइं लब्भेमो खणमवि कत्थइ। पडिपलं
१ जङ्गमतीर्थानि २ तोषयन् ३ जात्यवृषभयुक्तानि ४ उपदीकृतानि ५ गम्यते ।
For Private And Personal Use Only