________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८
रयणवाल कहा
विचित्ता किर कवडकलाए परिणई ! तम्हा 'माया भयं' ति सच्चमुग्घुटुणीइविउरेहिं ।
नत्तविरामे' पच्छण्णं संपत्तो तत्थ राउलो। परित्तो भममाणो पिट्ठओ परिठ्ठविग्रं चंदणरासि विलोइऊण हट्ठो तुट्ठो जाओ । अहो ! फलवई जाया मे संचालिआ णिअडी। कंटगो कंटगेण णीहरिओ। पावेण पावि णिअ उइयं पडिफलं । धणमुद्दा तक्खणं संगोविआ तेण समयण्णुणा । पच्छा णिवसमीवं अवसरं पप्प गओ। सम्मारिणओ लद्धासरगो कि जुज्जइ 'त्ति जया णिवेण सागह पुट्ठो तया णेण कहि-"णरिंद ! इच्छेमि हं इओ पच्चावलिउं । ण संकुले पुरग्मि मुणीणं मणो लग्गइ। भावावेसेरण गिहिणो मूणिजणे वि आगरिसंति गिहपवंचेसू । संसग्गोचाओ परमावस्सओ मुणिंद-चंदाणं । जहा गिहिणो मुणिसंसग्गेण लद्धवेरग्गा जायंते, तहेव मुणिणो अईव गिहि-संथवेण सिढिल-संजमा हवंति । तम्हा विवित्त-गहण-वरण म्मि मुणिणिवासारिहो मढो संठाविअब्बो 'त्ति मए णिच्छिों । दाणसीलेहिं णायरेहिं तज्जुग्गाणि विसिट्ठ-कट्ठाणि समप्पिआणि, ताणि रासीभूयाणि चिट्ठति । तो सगडाणि जुष्पंति ताई णेउं जहाठाणं । अण्णे णायरा सगडाई दाउमईव अग्गह कुणंति, परंतु वायाबद्धेण मए णिवो चिअ जाइअव्वो 'त्ति चितिअ एत्थागओम्हि ।
णिग्गमणतप्परं जाणिऊण राउलं भूवई खिण्णो जाओ। मम परमोवयारी वच्चइ 'त्ति ण रुइ, साहिअं च--
१ रात्रिविरामे २ निकृतिः ३ समयज्ञन ।
For Private And Personal Use Only