________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छट्ठो ऊसासो
२१३ जनको गृहे समागच्छेत् तदानीं पुनरागन्तव्यं उचिता सेवा भविष्यति राउलयोगिनः ।"
निजकार्यदक्षण राउलेन गभीरोभूयोक्तम्-"भगिनि ! नास्ति मे धर्मः एकाकिन्या: गृहे आगमनस्य, किन्तु किमपि भावि-अभद्र शङ्कमानेन परोपकारमत्या मयाऽत्रागमन-साहसं कृतम्। हा ! बहु अशुभम् ।”
श्रुत्वा राउलस्याकुलं वचनं वराकी धनदत्तस्य गृहिणी शीतकम्प कम्पित लग्ना। किं किमिति शनैर्जल्पन्ती समीपमागम्य तस्योपमुखं निजं कर्णं निवेश्य व्यतिकरं ज्ञातुमधृतिमती संवृत्ता।
नास्ति अविज्ञातं 'युष्माभिर्यद् आसीद् नृपति-तनुर्दाघज्वरपीडिता। नृपेण हरिचन्दनार्थमतीव गवेषणा कारापिता । तथापि न लब्धमेकमपि तस्य खण्डम् । पश्य, मया सा क्षतिः पूरिता। नृपः अरोगः जातः । तस्मिन् समये एकेन पिशुनेन नृपाय सूचितम्"स्वामिन् ! लब्ध-प्रभूतामरचन्दनो धनदत्तः श्रेष्ठी। तथापि लुब्धेन तेन न दत्तं नृपार्थमपि चन्दनस्य खण्डमेकमपि । कीदृशः स्वार्थपरायणः परमार्थ-विहीनः सः।" निशम्यैवं कोप-करालितो जातो नृपः। संभावयामि अद्य श्वो वा सर्वं संगृहीतं चन्दनम्, अतीते तद् विक्रीय यजितं धनं च नृपो हस्तगं करिष्यति, दण्डरूपेण पुनः किमधिकाहितं जनिष्यति इति विचारणीयं रहस्यम् । हन्त ! हन्त ! मत्सरिणा पोरच्छेन (खलेन) सर्व कार्यमनर्थं विनाशितम् । इति ज्ञापयितुमिह
For Private And Personal Use Only