________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
रयणवाल कहा
अस्स बालगस्स जणओ गिहम्मि समागज्छेज्जा तयाणि पुणरागंतव्वं, उइआ सेव्वा होहिइ राउल-जोइणो।" __णिअ-कज्जदक्खेण राउलेण गहिरीहोऊण' वुत्तं"बहिणि ! पत्थि मे धम्मो ऐगागिणीए गिहम्मि आगमणस्स । किंतु किमवि भावि-अभद्द संकमाणेण परोवयारमईए मए एत्थागमण-साहसं कयं । हा ! बहुं असुहं !!"
सोऊण राउलस्साउलं वयणं वराई धणदत्त-गेहिणी सीअ-कंपं कंपिउं लग्गा। किं कि 'ति सणि जंपेमाणी समीवमागम्म तस्स उवमुहं णि कण्णं णिवेसिअ वइअरं गाउं अदिहिमंता संवुत्ता। ___णत्थि अविण्णायं तुन्भेहिं जमत्थि णिवइ-तणू दाहज्जरपीलिआ। णिवेण हरिचंदणटुमईव गवेसणा काराविआ। तहावि ण लद्धं एगमवि तस्स खण्डं । उऑ, मए सा खई पूरिआ। णिवो अरोओ जाओ। तम्मि समयम्मि एगेण पिसुणेण णिवस्स पिसुणिअं-"सामी ! लद्धबहुत्तामरचंदणो धणदत्तो सेट्ठी, तहवि लुद्ध ण तेण ण दत्तं णिवट्ठपि चंदणस्स खंडं एगमवि । केरिसो सत्थ-परायणो परमत्थविहूणो सो।" रिगसम्म एवं कोव-करालिओ जाओ णिवो। संभावयेमि अज्ज सुवे वा सव्वं संगहिनं चंदणं, अईअम्मि तं विक्किणिअ जमज्जिअंधणं च णिवो हत्थगं काहिइ, दंडरूवेण पुण किमहियाहिमं जणिस्सइ 'त्ति विआरणिज्ज रहस्सं । हंत ! हंत ! मच्छरिणा पोरच्छेण सव्वं कज्जमण8 विणासिअं। इअ जणावेउमिह आगओम्हि अहयं । अहुणा
१ गभीरीभूय २ अधृतिमती ३ पश्य ४ सूचितम् ५ अधिकाहितम् ।
For Private And Personal Use Only