________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
रयणवाल कहो
जेसि णिरासा चिअ आसा । अकिंचणत्तमेव धरणं । अहो ! जायणा-सीलोवि जोई किं जायए जगम्मि ? भिक्खेण सुलहमण्णं पुण पाणिग्रं। धरणिअलं जाणं ठाणं । रुक्खमूलं किर पडिणिम्मिअं हम्मि। सव्वेवि लोआ परिअणा । उववासा जास अगयंकारा। भूणाह ! बहुं पत्तं हवइ अप्पचाएण । एगं आसाजालं छिदेतो जोई तेलुक्क-सामिद्धि हत्थेइ, ण किं एसो अइलाहो वावारो । तहवि अत्थि भत्तिपुण्णा पत्थणा तो रक्खेम्मि णिवस्स वयणं भंडागारम्मि । आवडिए कज्जे किमवि मग्गहिस्सं 'ति जंपमाणो राउलो तओ उढिओ । अस्स णिप्पिह-वित्तिं पेक्खिऊण सव्वेवि विम्हय-सेराणणा संजाया । समग्गपुरम्मि अब्भुआ एसा कहा वित्थरिआ । विचित्त-सत्तिल्लोऽयं राउलो। खणेण गमिआ इमेण णिवस्स तिव्वा वेअणा । अहुणा सव्व-विइअ-माहप्पो जाओ इमो।
एगया संझाकालम्मि एगागी राउलो धणदत्तस्स गिहस्स अग्गओ आगम्म सणि वीणं वाएउमाढत्तो । दिणावसाणसमयम्मि आयण्णिअ वीणस्सरं, पेक्खिऊण अग्गओ ठिअ च राउलं धणदत्तस्स भज्जा भयभीआ जाया । वेविरी' सा तक्कालं बाहिरमागया साहेउं पउत्ता-"राउल ! कहं विआल-वेलाए एत्थ समागया तुम्हे ? जं जुज्जइ तं सिग्धं गहिअ इओ अण्णत्थ वइअव्वं । जओ भदंता णिवघरसम्माणिआ पूइया य संति, अहं एगागिणी अबला इत्थिा संपइ । ण भे ट्ठिई सोहणत्तणमंचइ किंचि वि । तम्हा जया
१ वेपनशीला।
For Private And Personal Use Only