________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहा
२०८
राउलेण तक्खणं पवेसि णि हत्थं झोलियाए मज्झयारम्मि | निमीलिअ - णयण-जुअलं उच्चयं कहिअं, जहा - "आगच्छउ ! हरिअंदणं, सयराहमागच्छउ हरिनंदणं ! अत्थि पहुस्स आणा, अfor गुरुस्स आणा, अत्थि राउलजोइणो पुण आणा ।" तक्कालमायाउ अमरचंदणं 'ति भणमाणस्स राउलस्स झोलिआओ गोसीस सयलं हत्थ - गहिअं बाहिरमागां । विभिणो विम्यं गया । "अव्वो ! अचितणिज्जा जोइणो सत्ती ! कुओ आग अम्हा हरिचंदणं झोलिआए ? णू दाहज्जरो सत्तरं गत्तरो होहिइ ।" घिट्ट णिहत्थेहि राउलेण चंदणं । काई मंतक्खराई उच्चारमारणेण लित्तं तं णिवस्स गत्तम्मि । जायमेत्ते लेवम्मि तक्खणमणुवमा सीअलया पसरिआ । विगय- दाहो संजाओ णरणाहो । मरणे, णवजीवणं पत्तं तेण । णिवो राउलस्स चरणेसु णिवडिओ, कयण्णुआए विण्णत्तं च - "हंत ! णिक्कारणमुवयारिणो ईइसा हवंति मुणिणो ! अस्थि अज्जावि मुणिकु जरेसु वण्णणाईआ सत्ती । तो लोया सत्ति अंति, सक्कारेंति, सम्मार्णेति य साहुपुंगवे । णिपिह ! केण पच्चुवयारेण लाहवं एमि अप्पारगं ? सच्चमिगं जंण जुप्पइ किमवि लोगुत्तर- चरिआणं लोयम्मि, तहवि मज्झम्मि पसायं काऊण किमवि अंगीकरणिज्जं । परमत्थओ महप्पेसु दारणं खित्तेसु मिव अचुच्छमायारणं । मुणिपुंगवाण देता दायारो पच्चुलं अणुग्ग हीया सिआ, तम्हा किंचि गणप्पसाओ कायव्वो कारुण्णपुण्गेण भदंतेण ।"
विस्स विणयस्सुवर झाणमदेतेण इव राउलेण उव'एस - सरस्सईए वृत्तं - "भूमिद ! किं जुज्जइ मुणिंद- चंदाणं ?
For Private And Personal Use Only