________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहा "पह पहप्पइ सव्वं भव्वं काउं । जस्स सरगण अब्भंतरिआ गया वि विगया हवेज्जा, तत्थ बाहिरामयाणं का कलणा ? णणं होइ मणुओ रोई अण्णाणेण णि ण । पाइअणियमाणं खंडणं चिअ आमाणमामंतणं । परमत्थओ इदि आरणमासत्ती किर णाणा-रोआण जणणी । जइ सा णिन्वुई पत्ता, सयं जम्मइ आरुग्ग-संपया" एवं सूअमाणेण राउलेण गरदेवस्स धमणी विलोइआ । कयं णिआणं । विचिंतिग्रं किंचि । "इसिकरमेयं सुकय-णिआणस्स वेज्जवरस्स। णवरं गोसीसचंदणं जुप्पइ जइ पावीअई। तेण तक्खणं रोगोवससणं हवे, इअ मे कप्पणा" सुल्लासमुप्पालि जोइणा ।
सयराहमेव किंकरा तं गवेसिउं गया णयरम्म । चंदणववहारिणो सब्वेवि आपुच्छिआ परंण कत्थइ पत्तं एगमवि सयलममरचंदणस्स। उआसीण-मुहा सव्वेवि गवेसया पुणरागआ। "रण गोसीसं एत्थ कोई जाणइ, उवलक्खइ, रक्खई य । अण्णं साहारणं चंदणं जइ जुज्जइ तो सुलहं विज्जई" साहियं तेहिं । हयासो जाओ णिओ। "अरे ! ण मिलिअममरचंदणमेत्थ ? हा ! हा ! अणुलंघणिज्जा भविअव्वया ! जोइवर ! संपइ तुममेव सरणं मे ।"
___ "किमत्थि एआरिसं वत्थु जं ण मिलइ पहुस्स महारज्जे । मणुअस्स अजुग्गया चिअ मणुअं असाहल्लं णिदंसेज्जा । किं णयरम्म ण मिलिग्रं हरिअंदणं ? अज्जेव मिलइ, अहुणेव मिलइ, इह एव मिलइ" एवं भणमारणेण
१ प्रभवति २ ईषत्करम् ३ प्राप्यते ४ हरिचन्दम् ।
For Private And Personal Use Only