________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४
रयणवाल कहा एसो ण गिण्हेइ विसेसओ किंचि । ताए णिप्पीहयाए' बहुगारवं पत्तो सो जणाण मणेसु। णवरं णिअ-हत्थणिम्मिअ-सत्तिअ-भोअणेण तित्तो जहिं तहिं एगंतम्मि रत्तीए सुवेमाणो सो दक्खयाए धुत्त-धणदत्तस्स गिहेण परिचिओ जाओ। ___ इओ विहि-वसओ णिवस्स अंगम्मि दाहज्जरो समुप्पण्णो । कया सब्वेवि उवाया णीफला गया। विअणाए पीलिओ णिवो अईव असायमणुहवइ । ताला केणावि सड्ढिणा पुरिसेण णिवस्स भणिग्रं-"कीस तुम्हे एआरिसं वेयणमणुहवेज्जा ? एत्थ एगो जंत-मंत-तंतोसह-विसारओ राउलो जोई समागओ अस्थि । तस्सासीसाए देवस्स गओ गओं होहिइ, ण संका । तो आमंतिअन्वो सो इहई । अवस्सं किवालुहिअयो सो किवं काहिइ" ।
दुहिएण णरवइणा तक्खणं सइव -सगासाओ ससम्मारणं दंसणं दाउ पत्थिओ सो रायमंदिरम्मि। "का णाम हाणी ! दाहमहं दंसणं रिणवस्स । पहुकिवाए सव्वं भव्वं हवेज्जा" एवं सातो तक्खणं तओ उप्पडिओ" । जणेहिं परिवारिओ, णिअ-लयम्मि रमेंतो, अहरपुडेहिं उवंसुजावं च कुणमाणो राय-पासायं पत्तो । णिवेण विणयप्पणामो कओ, दत्तं च आसणं । "कयत्थोम्हि अज्ज तुह दंसणेण जोईसर ! अणहवामि तिब्वं दाहज्जरं । सव्वेवि अगयंकारा हारिआ ओसहं कुणता । संपइ तुह सरणं गहिअं । कुणउ अणुग्गहं ।"
-
१ निःस्पृहतया २ गद: ३ गतः ४ सचिव-सकाशात ५ उत्थितः, गुजराती में 'उपडवू" ६ 'उपांशुजापम्।
For Private And Personal Use Only