________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००
रयणवाल कहा राउलो-किं पुच्छेसि माय ! कहं सो अम्मा-पिउ-विहूणो तत्थ ठाएउ खमो ! सिग्धं पच्चावलिओ तओ आगओ सखेमं णिअं पुरं । पच्चप्पिअं सव्वं अणं'। मम्मण-गिहत्तो तक्खणं समागओ णिअं हम्मिग्रं महया चडयरेण । संपइ अणवेलं विरमालेइ स अम्मा पिऊरणं दरिसणं ।"
वहंतबाहणीरा भाणुमई-"अहमेवाम्हि पुत्त-विरहिआ मंदभग्गा भाणुमई रयणवाल-जणणो। धण्णं अज्जतरणं दिणं जम्मि कण्ण-सुहाइआ जहातहं पिअ-पुत्त-पउत्ती पत्ता। जोइद ! को जाणेइ काई काई कट्ठाइं सहिआइं पुत्तविरहम्मि । अम्हेवि पच्छा णिग्रं पुरं गंतुमुच्छुआ आसी, किंतु अलद्ध-वृत्तंत्ता किंचि संकिआ । संपइ अणायासं तुह आगमणं जायं एत्थ । मिलिआ सव्वावि सुअस्स वत्ता । अहुणा तुरेस्सामो तत्थ गमित्तए, पुत्तं च पेक्खित्तए सुल्लासं ।" ।
तत्थ णिवडियं एगं कट्टखंडं विलोइअ करेण गहिरं, चाउज्जेण जिग्घियं, पुटुच-"किमिणं! किमिणं ! अम्मो !" सारल्लमृत्तीए भाणुमईए चविग्रं-"णत्थि किमवि एयं । एमेव कट्ठभाराओ णिवडियं किमवि, जओ रयणवाल-पिआ आणेइ पइदिणं सुक्कं इंधण-भारं, मणे तस्स चिअ इणमो सयलं ।" ... रहस्सममुणंतेण इव राउलेण तं झोलिआए संगोविअं, जंपियं पुरण-"को गिण्हेइ अणुदिअहं तमिंधणभारं णयरम्म ?"
भाणुमई-"अत्थि एगो णयरम्म हालओ महेन्भो
१ ऋणम् २ आडम्बरेण ३ स्नेहवान् ।
For Private And Personal Use Only