________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छट्ठो ऊसासो
राउल :- " किं पृच्छसि मातः ! कथं स मातृपितृविहीनस्तत्र स्थातुक्षमः ? शीघ्रं प्रत्यावर्तितस्ततः आगतः सक्षेमं निजं पुरम् । प्रत्यर्पितं सर्वमृणम् । मन्मन- गृहात् तत्क्षणं समागतो निजं हर्म्य महता चडयरेण (आडम्बरेण सम्प्रत्यनुवेलं प्रतीक्षते स मातापित्रोः दर्शनम् ।"
२०१
वहृद्वाणपनीरा भानुमती - "अहमेवास्मि पुत्र-विरहिता मन्दभाग्या भानुमती रत्नपाल जननी । धन्यमद्यतनं दिनं यस्मिन् कर्ण - सुखायिता यथातथं प्रियपुत्र-प्रवृत्तिः प्राप्ता । योगीन्द्र ! को जानाति कानि कानि कष्टानि सोढानि पुत्रविरहे । वयमपि निजं पुरं गन्तुमुत्सुका आस्म:, किन्तु अलब्धवृत्तान्ताः किञ्चित् शङ्किताः । सम्प्रत्यनायासं तवागमनं जातमत्र । मिलिता सर्वाऽपि सुतस्य वार्ता । अधुना वरिष्यामस्तत्र गन्तु पुत्र' च प्रेक्षितु सोल्लासम् ।
7
-
तत्र निपतितमेकं काष्ट खण्डं विलोक्य करेण गृहीतं, चातुर्येण घातं पृष्टं च किमिदम् - किमिदम् ? अम्ब !' सारल्यमूर्त्या भानुमत्या कथितम् - " नास्ति किमपि एतत् । एवमेव काष्टभारान्निपतितं किमपि । यतो रत्नपाल - पिता आनयति प्रतिदिनं शुष्क मिन्धनभारं मन्ये तस्यैव इदं शकलम् ।"
रहस्यमजानतेव राउलेन तत् झोलिकायां संगोपितं, जल्पितं पुनः - "को गृह्णाति अनुदिवसं तमिन्धन भारं नगरे ? "
भानुमती - " अस्त्येको नगरे स्नेहवान् महेभ्यो धनदत्तः । स
For Private And Personal Use Only