________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६
रयणवाल कहा
ससंभम भाणुमई-"तया तु अवस्सं णज्जइ तुमए मम्मणसेट्ठिणो गुत्त'।" ___ राउलो-"णूणं अत्थि सो दढमुट्ठी णयर-लक्खिओ महेन्भो"।
हरिस-वसुभिण्ण-हिअय-कमला भाणुमई-"किं मुरिणज्जइ मुणिणा तस्स पुत्ताइओ रयणवालो ?"
नव्वं भावभंगिमं नाडेमाणो राउलो-"अम्मो ! कहं मुरणेइ अम्मा तं रयरणं ? सो चिअ अत्थि मे परमपीइपत्तं अबीओ मित्तो । छमास-पेरंतं ठिओऽहं तेण सद्धि अम्मो !"
रणरणयं भयंती भाणुमई-"किं सच्चं ! तं जाणइ राउलो ?" एवं भणमाणी समीवमागम्म ठिआ । ___"अम्हारिसेहिं किममुणियं रहस्सं, जाणेमि तस्स सव्वं पि जहाजायं घडणा-चक्कं । माय ! रणत्थि सो मम्मणपुत्तो, किंतु अत्थि सो जिणदत्तसेट्ठिणो कुलदीवो, भाणुमईए य अंगओ । दुविहिणा पीलिआ अम्मापिउणो तं सत्तवीसवासरिनं थावण-रूवेण मम्मरण-गिहम्मि ठविअ अलक्खिअमग्गा पवासं गया" पाउक्कयं सलक्खं राउलेण ।
धारेउमसक्कं चिरालद्ध-पुत्त-पउत्ति-उच्छुक्कर वहमाणी भाणुमई-"तओ किं ? तओ किं ? राउल !"
पुत्त-विरहग्गि-ताव-उम्हाइयं मायर-हिअयं सुअस्स कुसल-कहा-सलिल-धाराहिं सलीलमोल्हवेमाणो' राउलो
१ गोत्रम्-नामधेयम् २ औत्सुक्यम् ३ पुत्रविरहाग्नितापोष्मायितम्, ४ विध्यापयत् ।
For Private And Personal Use Only