________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छट्ठो ऊसासो
१६७ ___ ससंभ्रम भानुमती-'तदा तु अवश्यं ज्ञायते त्वया मन्मन-श्रेष्ठिनो गोत्रम् ?'
राउल:-'नूनमस्ति स दृढमुष्टिर्नगर-लक्षितो महेभ्यः ।' हर्षवशोद्भिन्न-हृदय-कमला भानुमती-'किं ज्ञायते मुनिना तस्य पुत्रायितो रत्नपाल: ?'
नव्यं भावभङ्गिमानं नाटयन् राउलः- "अम्मो ! (आश्चर्ये) कथं जानाति माता तं रत्नम् ? स एवास्ति मम परमप्रीतिपात्रमद्वितीयं मित्रम् । षण्मास-पर्यन्तं स्थितोऽहं तेन सार्धं अम्ब !"
रणरणकं भजन्ती भानुमती-"किं सत्यम् ? तं जानाति राउलः?" एवं भणन्ती समीपमागम्य स्थिता ।
"अस्मादृशैः किमज्ञातं रहस्यम् ? जानामि तस्य सर्वमपि यथाजातं घटनाचक्रम् । मातः ! नास्ति स मन्मन-पुत्रः, किन्तु अस्ति स जिनदत्त-श्रेष्ठिनः कुलदीपो भानुमत्याश्च अङ्गजः ! दुविधिना पीडितौ मातापितरौ तं सप्तविंशति-वासरिकं स्थापनरूपेण मन्मनगृहे स्थापयित्वा अलक्षित-मागौं प्रवासं गतो" प्रादुष्कृतं सलक्ष्यं राउलेन ।
धतु मशक्यं चिरालब्ध-पुत्र-प्रवृत्त्यौत्सुक्यं वहन्ती भानुमती"ततः किम्, ततः किं राउल !"
पुत्र-विरहाग्नि-तापोष्मायितं मातृहृदयं सुतस्य कुशल-कथासलिल-धाराभिः सलीलं विध्यापयन् राउल:-“मन्मनेन पुत्रवत्
For Private And Personal Use Only