________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रणवाल कहा
१६२
दाउ उवराउलं उवणया सा । कओ विणयप्पणामो । महई किवा कया बालजोईसर ! समुद्धारिआ अम्हारिसा मंदभग्गा पावण - दंसणेण । जइवि ण अत्थि तुह सागय-जुग्गं किमवि विसिद्ध, तहविभत्ति - विसिट्ठ विसिद्ध मुणीणं 'ति आणिअं किमवि लुक्खं सुक्खं साणुग्गहं गहिअव्वं । मुणी ! जइ हंतो अम्हणिवासो पुरिमतालम्मि, तया कावि अण्णा सेव्वा, भत्ती, सुस्सूसा य कया हुंता । परं किं संपइ बट्ट 'त्ति साहेमाणी ईसिमुल्लाई नेत्ताइं चीवरेण पुंछंती तुहिक्का
जाया ।
पेम्मस्स पिंडलइआ, वच्छल्लस्स रिछोली, सारल्लस्स मुत्ती, किवाए य पत्तं पयडीए सोम्मा, राउलेण अत्ता विलोइआ । पुत्त-विरह- दुब्बलावि जा कत्तव्व - पालण - पीवरा, दरिद्द-दाव- दड्ढा वि मणसा दाणुच्छुआ, सहाव-महुरा धम्मिट्ठाय तेण सा अणुहूआ । अहो ! धरणं गयं, ण गया दाणसीलया । विलीगा सामिद्धी, परंतु ण बोलीणा माणवया | अहवा धूलिधूसरांपि रयणं जहाइ किं महग्धिमं ? भूमिअल - णिवडिअपि घणजलं हवइ किं कडु ? पत्त - पुप्फफल-विहूणो वि अंबो किं जायइ जिंबो ? खलु गुण रयणखाणी इमिआ तो उववण्णं एत्थ रयणं । नूणं होइ अग्गिणा उद्दीवि दीविप्रं सुवण्णं । जायए महमहिअं णिघट्ट चारुचंदणं । एवं वीमंसेमाणो राउलो पुव्वमिव वीणं वाएमाणो मुअल्लिओ ठिओ ।
१ रिछोली - स्त्री० (दे०) पङक्तिः ।
For Private And Personal Use Only