________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छट्ठो ऊसासो कृपा कृता बालयोगीश्वर ! समुद्धारिता अस्मादृशा मन्दभाग्याः पावनदर्शनेन । यद्यपि नास्ति तव स्वागत-योग्यं किमपि विशिष्ट, तथापि 'भक्ति-विशिष्टं विशिष्टं मुनीनाम्' इति आनीतं किमपि रुक्षं शुष्क सानुग्रहं गृहीतव्यम् । मुने ! यदि अभविष्यत् अस्माकं निवासः पुरिमतालपुरे तदा काप्यनन्या सेवा, भक्तिः, सुश्रूषा च कृता अभविप्यत् । परं किं सम्प्रति यद् वर्तते इति कथयन्ती ईषद् आर्द्र नेत्र चीवरेण प्रोच्छन्ती तूष्णीका जाता।
प्रेम्णः पिण्डलिका (पिण्डीकृता ) वात्सल्यस्य रिञ्छाला, (पङ क्तिः) सारल्यस्य . मूर्तिः, कृपायाश्च पात्र, प्रकृत्या सौम्या राउलेन अत्ता (श्वश्रूः) विलोकिता। पुत्र-विरह-दुर्बलाऽपि या कर्तव्य. पालन-पीवरा, दारिद्र य-दाव-दग्धाऽपि मनसा दानोत्सुका, स्वभावमधुरा धर्मिष्ठा च तेन साऽनुभूता। अहो ! धनं गतं न गता दानशीलता। विलीना समृद्धिः परन्तु न व्यतिक्रान्ता मानवता। अथवा धूलि-धूसरमपि रत्नं जहाति किं महाय॒ताम् ? भूमितल-निपतितमपि धनजलं भवति किं कटकम् ? पत्र-पुष्प-फल-विहीनोऽप्याम्रो कि जायते निम्बः ? खलु गुणरत्नखानिः इमा तस्मादुत्पन्नमत्र रत्नम् । नूनं भवति अग्निनोद्दीपितं दीपितं सुवर्णम् । जायते महमहिअं (प्रसृत-सौरभं) निघृष्टं चारु चन्दनम् । एवं विमर्शयन् राउलः पूर्वमिव वीणां वादयन मूकः स्थितः ।
For Private And Personal Use Only