________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८
रयणवाल कहा जोईसरं जणया संमोहिआ होइ, सक्कारेइ, सम्माणेइ, अणेग-वहिं पुण उवणीमतेइ परं णिप्पिवासो राउलो ण किमवि गिण्हेइ, णवरं भिक्खायरिआए समिआइयं' दव्वं गहिअ णिअ-हत्थेहिं पागं करिअ एगहुत्तं भुजेइ । पच्छा लद्ध-परिचयेहिं तत्थगय-जणेहिं जिणदत्तस्स टिइं आगमणगमणाइयं गवेसइ । अपत्त-वृत्तंतो इक्कवए तओ णिप्फिडइ । तत्थ ठाउ बहुमणुरुद्धो वि णायरेहिं 'अलाहि अलाहि णिवासेरणं' ति कहेंतो अद्धणीणो हवइ । एवं पलंबा वत्तणी उल्लंघिआ णेण। अणेगाणि णयराणि मग्गिआणि । वणाणि तद्दिट्टीए दिट्ठाणि । णाणा मढा आसमा पंतग्गामा ढंढल्लिआ । परं ण जिणदत्तस्स णामपि आयण्णिअं । ण काइ पउत्ती वि पत्ता । सुहमो संकेओवि ण लखो। तहावि अखेइरो राउलो दक्खिणाए दिसाए परिवड्ढइ । लक्खेगदिट्टी केत्तिल्लमिणं 'ति मण्णंतो सवेगमग्गओ सरइ । उज्जमिल्लाणं किमलब्भं, किमसक्कं, किं दूरं वा ? जे असाहहल्लं मुणेति साहल्लस्स उवायाणं । चलणाणमुवरि चलंति जत्थ चलणा तत्थ किं दूरं गम्मपयं ? कमसो अणेग-दिअहेहि पत्तं राउलेण जिणदत्त-सणाहं वसंतपुरं णाम णयरं । मग्गसंगएहिं तत्थगय-जणेहिं पुव्वमेव जिणदत्तणामो कोइ वुड्ढो कट्ठहारगो सभज्जो पुरस्स बाहिरं एगम्मि उडजम्मि णिवसइ 'त्ति मुणिों। सुणिऊण स-ससुरस्स चिरचितिरं कण्णप्पिअं णामहेअं हरिस-वसुभिण्ण-रोमंचो संजाओ
१ समितादिकम्-'आटा आदि' इतिभाषा २ निस्फिटति 'बाहर निकलना' इतिभाषा।
For Private And Personal Use Only