________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८६
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहा
सुमिणेवि अकप्पि किमेअं जायं ? हंत ! बालस्सवि अस्स केरिसं लोगुत्तमं सोअण्णं ? केरिसो अब्भुआ णिन्भयया ? केरिसं बुद्धिचावल्लं ? केरिसी परोवयारणिट्ठा ? अहो अणण्णो उच्छाहो ! अणेलिसो माहप्पो । महुरो सहावो । णिच्च हसिअं वयणारविंदं । अव्वो ! कस्स इमिआ पसूई | मणे महाकुलीणोऽमू बालमुणी । धी ! धी ! मं, एआरिसो सुहोइओ सोमाल - सरोरो मज्झ कारणं पइग्गामं भमिस्सर, जहापत्तं भुजिस्सर, जहि कहि वीसंतो द्वाणं गहिस्सइ, अत्तण्णेसणवयो' तम्मणो, तल्लेसो, तप्परो य अणेगाई कट्ठाई खमिस्सइ । अण्णाणीहिं अवहीरिओ वि समभाव- भाविओ होहिस्सइ पुण । एवं बहु विगप्पेमाणो सोएमाणो गुम्मइअ' - हिअयो य रयणवालो गिहमागओ । पडिकज्जं, पडिभोअणं, पडिपलं च राउलं सरेंतो एक्कमेक्कं दिणं अंगुलिपव्वेसु गतो जहाकहं कालक्खेवं करेइ |
इओ पहम्मि सत्तरगईए उवसप्पंतो जे केइ मज्झेमग्गं गामा गयराई खेड-कवडाई आगच्छेज्जा, तत्थ सुहमेक्खणिआए' अण्णेसणं कुणमाणो पुच्छेइ, तक्केइ, णाम- कीत्तणं करेइ, संकेअं च जणावेइ । अणमिलिअम्मि संकेए अग्गओ वच्च । अणलसो सो ण कहिवि समयं मुहा गमेइ, वीसमेइ, णिच्चितं च सुवइ । एगंतमणुवलक्खिसु गामणयराईसुवि वीणा - णाएण कण्णामय-महुर- वेरग्गमय गीअ-गाणेण जणसमूहं आकड्ढइ । बालावत्थं अब्भुअ-रूवसंपयं तं विलोएऊण
१ अत्तान्वेषण व्रत:- गृहीतान्वेषणव्रत इत्यर्थः २ गुम्मइय- हृदयः संमूढहृदयः । यथा- गुम्मइअं संमूढं ( पाइय० ५८०) ३ सूक्ष्मेक्षणिकया ।
For Private And Personal Use Only