________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८५
छट्ठो ऊसासो जनकाः किं नास्मदीयाः ? 'न तिथिः कापि यस्य विद्यते इति अतिथिः' निरुक्त्या प्रकटमिदम् । तस्मात् स न अभ्यागतः । सेवा किल येषां जीवन-व्रतं स किं परसेवनमभिलषते ? परोपकारकरणे न गृहस्थसंस्तव-दोषदुष्टत्वमुपयन्ति सुशीलास्तपोधनाः । किणो (प्रश्ने) त्वं निरर्थकमाग्रहं करोषि ? सहचर ! शृणु, 'न यदि अहं आनेतु शक्नुयां भानुमतीयुक्तं जिनदत्तं षण्मासमध्ये इह, तदा प्रविशाम्यहमग्निकुण्डे' इति प्रतिज्ञाय वीतभयः एकाकी चलितु प्रवृत्तो राउलस्तत्क्षणम् । अलब्ध-तद्गमन-निरोध-मार्गः अत्यन्तं खिन्नोऽपि रत्नपालः कथं कथमपि प्रतिप्रेषणार्थं सम्मतो जातः । चलितः स तेन साधं पुर-परिसर-पर्यन्तं शिक्षारूपेण किमपि कथयन् । यथा
"सावधानेन वर्तितव्यं देशान्तरे राउल ! पर-प्रतारण-तत्परा अनेके - धूर्त-शेखराः प्रतिपदं वञ्चयन्ति अनवहित-मानवान् । यावन्न त्वं प्रत्यावलिष्यसे तावन्न मे मनः कुत्रापि समालेष्यते । प्रतिदिनं तव पथं प्रेक्षिष्ये, तस्मात् त्वरित-त्वरितं प्रत्यावलनस्य चेष्टा कर्तव्या । 'आम्' 'तथेति' इति भणन् प्रिय-विरहेण अन्तायल्लयं (अन्तःपीडां) अनुभवन्नपि उपरि योगि-योग्यं निर्ममत्वं दर्शयन् अग्रतः सृतः । एवं बहुदूर-पथं आगतो तौ द्वावपि । विरहवेदन-रुद्धकण्ठेन अन्ते रुदता रत्नेन धणियं (गाढं) उपगूढः राउलः । विरह-संत्रस्त-नयनाभ्यां पीयमानः चित्रलिखितेनेव तत्रस्थितेन पथि त्वरित-पाद-पातं वर्धमानो दृष्टः सः । क्षणान्तरे वृक्षान्तरितः अदृष्टः संवृत्तः ।
For Private And Personal Use Only