________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४
रयणवाल कहा
अम्हेच्चया ? 'ण तिही काइ जस्स विज्जइ 'त्ति अतिही' णिरुत्तीए पायडमिणमो, ता सो ण अब्भागओ । सेवा किर जेसि जीवण-वयं स किं पर-सेवणमहिलसेइ ? परोवयारकरणम्मि ण गिहत्थ-संथव - दोस- दुट्ठत्तमुवेंति सुसीला तवोहणा । किणो तुमं निरट्ठअं आग्गहं कुरणेसि ? सहयर ! सुण, ण जइ हं आगेउ सक्केज्जा भाणुमई-जुत्तं जिणदत्तं छम्मासमज्झयारम्मि इह, तो पविसस्समहमगणिकु डम्मि 'त्ति पडिण्णाय वीअभयो एगल्लो चलिउं पयट्टो राउलो तक्खणं । अलद्ध-तग्गमण- णिरोह - मग्गो अच्चतं वृण्णो वि रयणवालो कहंकहमवि पडिवेसणट्ठ" संमओ जाओ । चलिओ सो तेण सद्धि पुर परिसर- पेरंतं सिक्खा-रूवेण किमवि सातो । जहा - " सावहाणेण वट्टिअव्वं दे संत रम्मि राउल ! पर- पयारण- तप्परा अरोगे धुत्त - सेहरा पइपयं वंचयंति अणवहिअ - माणवे । जाव ण तुमं पच्चावलिहिसि ताव ण मे मणो कत्थइ समल्लिस्सइ । पइदिणं तुह पहं पेच्छं तम्हा तुरिअ-तुरिअं पच्चावलणस्स चिट्ठा कायव्वा" 'आम' 'तहत्ति' भणेंतो पिअ-विरहेण अंतायल्लयं अणुहवंतो वि उवरि जोगिजुग्गं णीममत्तणं दक्खवेंतो अग्गओ सरिओ । एवं बहुदूरपहं आगया ते दोणि वि । विरहवेअण- रुद्धकंठेण अंतम्मि रुयंतेण रयणेण धणिअमुवगूहिओ राउलो । विरह संतत्थ-णयणेहिं पीइज्जमाणो चित्त लिहिएण इव तत्थ-ट्टिएण पहम्मि तुरिअ - पायपायं वड्ढमाणो दिट्ठो सो खतरम्मि रुक्खांतरिओ अदिट्ठो संवृत्त ।
१ प्रति प्रेषणार्थम् २ आयल्लया० स्त्री० (दे०) बेचनी । अन्तायल्लयंअन्तर्षीडा ।
For Private And Personal Use Only