________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
Acharya Shri Kailassagarsuri Gyanmandir
छट्टो ऊसासो
१८३
मानयति ( अनुभवति) कापि प्रोषितभर्तृ' का 'पिउपिउ' इति बप्पीहशब्देन प्रियं संस्मरन्ती मानिनी । तस्मिन् प्रावृषि अपि प्रत्याख्यातपानभोजनाः गिरिकन्दरासु समालीनाः व्यपगत सर्वशरीर-मानस चिन्ता अक्षत-ब्रह्मचर्य - परिवर्धित - लेश्याः ध्यान - कोष्ठोपगताः अलक्षितां तर्कणार हितां सुखं वेलामतिवाहयन्ति, अतः सन्ति सर्वेऽपि ऋतवो मुनीनां दक्षिणावर्ताः । तस्माद् मया किल गन्तव्यं पित्रोः गवेषणार्थम् ! न युष्मादृशां तत्रावकाशः। 'सम्प्रत्येव व्रजामि किं ग्रहीतव्यं मया' एवं भगन् राउल : केवलं हस्तगृहीत - वीणस्ततः समुत्थितः । अयुक्तमिदं अयुक्तमिदमिति कथयता रत्नेन झटिति नियन्त्रितो राउलस्य करपल्लवः कथितं च – “योगीन्द्र ! किमसामयिकगमनमारब्धम् ? चिन्तनीयं किञ्चित् ! प्रथमम् जननीजनकानां कृते पुत्रस्यैव प्रदेशगमनं नीति संगतम् । द्वितीयम् - अतिथिरूपेण समागतोऽसि अत्र दूरदेशान्तरात् त्वम्, सेवार्हस्य तस्य निजकार्यार्थं सम्प्रेषणमनुचितम् । तृतीयम् - विरक्तैः गृहि कर्मणः कारापणं न शोभास्पदम् । एतस्मात् सविनयं प्रार्थनं मदीयं यदिहैव स्थित्वा त्वया योगसाधना कर्त्तव्या । नाऽस्मिन् विषये भागवता भाव्यम्" ।
-
निजं गमनं समुचितमिति प्रकटयता राउलेन सगजं कथितम्" श्रेष्ठपुत्र ! नास्ति अज्ञाता नीति: राउल योगिना । वसुधैव कुटुम्ब - मिति भावयतां मुनीनां कुत्र निज पर तर्कणा ? युष्मदीया जननी
For Private And Personal Use Only