________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
रयणवाल कहा पवसिअ-भत्तिआ 'पिउ पिउ 'त्ति' बप्पीह-सण पित्रं संसरेमाणी माणिणी। तहि पाउसम्मि वि पच्चक्खायपाणभोअणा गिरिकंदरासु समल्लीणा ववगय-सव्व-सरीरमाणस-चिंता अक्खय-बंभचेर-परिवढिअ-लेस्सा झाणकोट्टोवगया अलक्खिअं तक्कणा-रहिअं सुहं बेलमइवाहयंति, अओ संति सब्वेवि उउणो' मुणीणं दाहिणावट्टा । तो मए किर गंतव्वं पिअराण ढुढल्लणट्ठ। ण तुम्हारिसारणं तत्थावयासो। 'संपइ चिअ बच्चेमि कि गहिअव्वं मए' एवं भणेतो राउलो केवलं हत्थ-गहिअ-वोणो तओ समुदिओ। 'अजुत्तमिणं अजुत्तमिणं 'ति बोल्लमाणेण रयणेण सहसत्ति णिअंतिओ राउलस्स करपल्लवो, साहिरं च-"जोइंद ! किमसामइयं गमणमाढत्तं ? चिंतणिज्जं किंचि । पढमजणणी-जणगाणं कएणं पुत्तस्स चिअ पएसगमणं णीइसंगअं। वीइज्जअं-अतिहिरूवैरण समागओसि एत्थ दूरदेसंतराओ तुमं, सेवारिहस्स तस्स णिअ-कज्जट्ट संपेसणं अणुइयं । तइयं-विरत्तेहिं गिहि-कम्मस्स कारावणं ण सोहापयं । एत्तो सविणयं पत्थणं मईयं, जं इह च्चिअ ठिच्चा तुमए जोग-साहणा कायव्वा । रण अस्सि विसयम्मि भागिल्लेण भव्वं ।”
णिअंगमणं समुइअं 'ति पायडतेण राउलेण सगज्ज वज्जरिअं-"सेट्ठि-पुत्त ! णत्थि अमुणिआ णीई राउलजोइणा। वसुहेब कुडुबं 'ति भावमाणाणं मुणीणं कत्थ णिअ-परतक्कणा ? तुम्हकेरा जणणीजणया किं ण
१ ऋतवः ।
For Private And Personal Use Only