________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छट्ठो ऊसासो
१८१
ध्यायति, परमेष्ठिनं स्मरति, क्षुधमध्यास्ते, सुखं सुखेन शीतकालं च यापयति । तथैव उष्णकालोऽपि न भोगिनामनुलोमः । यस्मिन् प्रतपति अति तिग्मरश्मिभिः अंशुमाली । वह्नि सदृशी भवति धरणी । सर्वमपि वातावरणं तातपयमानः प्रवहति असहनीयो मारुतः । वारं वारं परिप्रोतिमपि न शुष्कत्वमुपैति स्वेदजलम् । सुपीतमपि उदकं न कदापि पीतमिवानुभवति तृष्णालुकानि ओष्ठ-तालु-कण्ठविवराणि । तस्मिन् प्राप्त समग्र भोग सामग्रीको नानाविधं शीतपेयं पिबन् वातानुकूलित- गृहे आलीनः सुकृती को हर्म्यं त्यक्तुं शक्नोति ? तत्रापि मुनिर्यत्रकुत्रापि स्थितः यत् किमपि शीतोष्णं भुञ्जानः, उष्णं जलं पिबन् तप्त-भूमितलेऽपि अनास्तृतं स्वपन्, परममुदितो लक्ष्यते । केनानुभूयते ग्रीष्मकाल -तप्तिर्योऽनुवेलं स्मरति परमं पदम् । यस्य सर्वमपि बाह्य वस्तुजातं बाह्यम्, तस्य का सुखस्य दुःखस्य वा कल्पना ? अहो ! विचित्रो मुनीनामध्वा । तथैव प्रावृट्समयोऽपि न ज्येष्ठाश्रमीभिः सुसहः । यदा वर्षन्ति पयोवाहा, यदातदा भवन्ति प्रच्छन्न- रवि विम्बाणि दुर्दिनानि । हृदयं कम्पितं कुर्वती विद्योतते विद्युत् | गडगडायमानः कर्णमूलं भिनत्ति पुनः स्तनितशब्दः । पिच्छिलाः भवन्ति वर्तन्यः । सवेगा वहन्ति निम्नगाः । अभ्रान्तरितोऽप्यर्कोऽतीवान्तरङ्ग - ग्रीष्मतामनुभावयति जातु तस्मिन् कः सुखी युवतिजन-विरहितः स्थातु क्षमः ? विधि- परतन्त्रः पउत्थोऽपि ( प्रोषितोऽपि ) कोऽपि गृहं स्मरति रात्रिदिवम् । उत्कृष्टामन्तर्वेदनां
For Private And Personal Use Only