________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छट्ठो ऊसासो
१७६ __ अवसरं प्राप्य रत्नपालेन सूचितो राउलः सखेदं-“योगिप्रवर ! नाहमिच्छामि त्वां विरहय्य कुत्रापि गन्तुमेकाकी, परन्तु अस्ति एतादृशी समय-मार्गणा यथा मया अवश्यं गन्तव्यं पित्रोरनुसन्धाननिमित्तम् । त्वया अत्र स्थित्वा गृहप्रत्युपेक्षणा कर्तव्या। शीघ्रमेव पित्रोः मार्गणां कृत्वा तौ अत्र नीत्वा पश्चात् त्वया सार्धं गमयिष्याम्यहं रत्नवतीं नेतु श्वसुर-गृहम् । इदानीं तु समय-प्रतिपालना करणीयैव ।”
ईषद्-हसित-दर्शित-धवल-दन्त-पङ क्तिना राउलेन व्याहृतं नात्र कोऽपि खेदस्य विषयः । अस्ति किमुत्कृष्टं जननी-जनकातिरिक्तम् ? तेषां सेवा खलु देव-सेवा, तेषां दर्शनं खलु देव दर्शनम् ; तेषां आज्ञा किल देवाज्ञा। किं तेन कृमिकोटिगतेन कुलाङ्गारेण जातेन यो न भवति पितृणां सुखहेतुः, परन्तु नैतत् कार्यं त्वादृशानां गृहस्थानाम् । अस्ति मादृशानां तु वामहस्त-लीला अनुसन्धानकार्यम् । सुकुमारशेखर ! नानुकूलो गृहस्थानां हेमन्त : । यस्मिन् प्रवहति अतिशीतलो जगत् कम्पायमानो जड: उदीचीनः पवनस्तस्मिन् क: सुखितो गृहस्थो गृहानिस्सरति ? परिहित-नानौणिक-बासाः भुक्त-विशिष्टशक्तिदायकोषध-मिश्रित-मिष्ठान्नः दारा-पुत्र-परिवारितः उपानलं स्थितो वासराणि गमयति, तत्र निःस्पृहो जटिलः श्रमणस्तापसो गलितचीवरो दिगम्बरो वा सानन्दं वृक्षाले स्थितो ध्यानं
For Private And Personal Use Only