________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७८
रयणवाल कहाँ
अवसरं पप्प रयणवालेण सूइओ राउलो सखेअं"जोइप्पवर ! णाहमिच्छमि तुमं विरहिऊण कत्थइ गंतुमेगागी, परंतु अत्थि एआरिसी समय-मग्गणा जहा मए अवस्सगंतव्वं पिअराणमणुसंधाण-णिमित्तं। तुमए एत्थ ठिच्चा गिह-पच्चुवेक्खणा कायव्वा । सयराहमेव पिअराणं मग्गणं काऊरण, ते' एत्थ णेऊण पच्छा तुमए सद्धि गमिस्समहं रयणवइं णेउ ससुर-गेहं । इयाणि तु समय-पडिवालणा करणिज्जा चिअ ।"
ईसिं-हसिअ-दंसिअ-धवलदंतपंतिणा राउलेण वाहरिअं"ण एत्थ कोइ खेअस्स विसओ । अस्थि किमुक्किट्ठ जणणी-जणयाइरित्तं । तेसि सेवा खु देव-सेवा । तेसि दंसरणं खु देव-दंसणं । तेसिं आणा किर देव-आणा । किं तेण किमि-कोडि गएण कुलिंगालेण जाएण, जो ण हवइ पिअराण सुहहेऊ। परंतु ण एवं कज्जं तएजारिसाणं गिहत्थाणं । अत्थि मएजारिसाणं तु वाम-हत्थ-लीला अणुसंधाण-कज्जं । सोमाल-सेहर ! ण अणुऊलो गिहत्थाण हेमंत-उऊ। जाला पवहइ अइ सीअलो जगं कंपावेमाणो जडो उईणो पवणो, ताला को सुहिओ गिहत्थो गिहाओ णीहरइ ? पहिरिअ-णाणुण्णिअ-वासो' आरोग्गिअ-विसिट्ठसत्ति-दायगोसह-मीसिअ-मिट्ठण्णो दारा-पुत्त-परिवारिओ उवानलं टिओ वासराई गमेइ, तत्थ णि प्पिहो झडिलो समणो तावसो गलिअ-चीवरो दिअंबरो वा साणंदं रुक्ख
१ तान २ त्वादृशानाम् ३ उदीचीन: ४ परिहितनानौणिकवासाः ।
For Private And Personal Use Only