________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१७६
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहां
तक्खणं जाया जहोइआ ववत्था । दायगेहिं जहारिहं गहिअं, गाहगेहिं च दिव्यां । सव्वाणि पर- हत्थ - गयाणि खेत्तवथु-विवणि पासायाईणि अप्प-वसाणि संजायाणि । णयरीए अस्स कित्ति - कोई पत्थरिआ । अहो ! बालोवि रयणवालो केरसो बुध्दिमंतो अस्थि ? जेण सव्वमवि अववद्विअं कज्जं सुट्ठियं कयं । राउलेणावि सब्वा तत्थगया ठिई सम्म मुणिआ । अग्गे किं करणिज्जं 'ति अणुवेलं' चितेइ सो । परंतु रयणेण राउल - रूवंतरिआ रयणवइ 'त्तिण संकिअं कयावि, केवलं बालजोई णूणमेस 'त्ति णिस्संकं णायमिमेण । सव्व - सुह- समपिओ वि रयणवालो ण खणमवि रई लब्भइ पिअर -विरह - दुव्वलो | कहं तेसि अणुसंधारणं कायव्वं ! कहि ते पउसिआ पुत्त - विरह - विरगडिआ उयासीणा संता जीवणं जवेंति ? कहमेगागी अहं गच्छेमि पवासं ? मं विणा कहमेगगो राउलो अणुवलक्खि-प्पएसम्म चिट्ठिहिइ !
अकिओ आगओ तत्थ एगो अट्ठग- रिगमित्त - विष्णू जोइसिओ । पुच्छिओ एसो सविरणयं रयणेण । विउसवर' ! कमहं पच्चलो होमि पिअर - पायस्स पउति णाउ । काए दिसीए तेसि णिवासो 'त्ति कहं पच्चेयं मए ? किवाए णाणबलेण ककुहा- सूअरणं कायव्वं, जहाहं तेसिमणुसंधारणे सफलो हवेज्जा | गणएण झत्ति गणिअं फलिश्रं च पेक्खमाणेण उप्पल ४ - अणो रयणवालो उप्पालिओ - " दाहिण -दिसिभाए कुसलिणो ते जणणी - जणया णिस्संदेहं । छमास - भंत रम्मि सुलहं तेसि दरिसणं । कुमार ! वईआ आवइदिअहा संपइ सव्वं सुहं सुहं 'ति निच्छित्रं मे वयणं । एवं साहेमाणो दाणेण तोसिओ गओ सो णित्रं ठाणं ।
For Private And Personal Use Only