________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४
रयणवाल कहाँ हविस्सइ तेसि पउत्ती। संपइ तुम पुव्वं एत्थ-गयं विसंठुलं कज्जं सुट्ठियं कुणसु, जहा तुह पिअयरस्स णामं समुज्जलं होइ 'त्ति सूइअ बंधुवग्गेण । पडिस्सुग्रं तं कहणं रयणेण । जायं सव्व-बंधुजणेहि सहयरेहि य सद्धि पीइ-भोअणं । अणेगे जिणदत्त-संतिआ भिच्चा, कम्मगरा, आवणप्पमुहा, सहिणो संभूअ समागया। णिअं-णिग्रं पच्चहिजाणं करावेउ पउत्ता-"सेट्टिकुमर ! ण? महापायवे कुलाय-संठिआणं सउण-पोआणं जारिसी गई तारिसी जिणदत्त-से द्वि-सरणविहणाणं अम्हकेरा ठिई वट्टए । संपइ आसासिमोर तुम पियव्व अम्ह सरणदाया होहिसि 'त्ति। रयणवालेणावि सव्वेसि पत्थणा सुणिआ, मुणिआ, जहारिह-कज्ज-समप्प णेण ते संतोसिआ, पोसिआ य । केइ परिणयवया मए कि पुव्वं करणिज्जं 'ति पुच्छिआ । तक्कहणमणुवट्टमाणेण सम्माणिआ य ।
एत्थंतरम्मि यर-प्पमुहेहिं सद्धि रयणवालेग पाहुडीकओ णरवई, विण्णत्तो पुण-"णरदेव ! जेसि केसि वि मणुआणं अत्थि जिणदत्त-सेट्ठिम्मि अवसिट्ठ अणं (ऋण) ते सव्वेवि ममाहितो सवुढिअं णि अं-णिधे धणं सत्तरं गिण्हेंतु, तहेव जे अहमण्णा सेद्विणो ते सव्वेवि सत्तरं पच्चप्पिणंतु मे जहारिहं धणं ।"
रण्णा तयाणि मेव “दायगा गिण्हेंतु गाहगा य पच्चप्पिणंतु, जिणदत्तसेवि-संबंधिअं दविणं 'ति" उग्घोसणा कारिआ णयरम्मि।
१ सखायः
२ आशास्महे ।
For Private And Personal Use Only