________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२
रयणवाल कहा जिगमिसेमि रिण घरं एत्ताहे चिअ । एवं साहेऊण उडिओ रयणवालो मम्मणं सविणयं पणमिऊण कयंजली बोत्तुमाढत्तो"सेट्ठिप्पवर ! इच्छेमि तुब्भेहिं अब्भणुणाओ णिशं भवणं वच्चेउं । सोलस-वास-पेरंतं अहमेत्थ वुड्ढेि पत्तो, पुत्तव्व लालिओ, सिक्खिओ य पएसे पट्टविओ। संभरिस्समहं अणुत्तरमुत्रयारं भवयाणं । आवडिए कम्मिवि कज्जम्मि उवढिओ होस्सं अणालसमेत्थ । संपइ जणय-भवणं गंत समुच्छु मं अणुजाणंतु किवाए सेट्ठिवरा।"
निरद्वया परवत्थुणो लालस 'त्ति विउरेण अंतरदूमिएणावि ववहार-कुसलेण “साणंदं वच्चसु वच्छ ! णिग्रं भयणं, वड्ढमाण'-विच्छड्डेण वढिओ होहि पुण" इअ बुवंतेण मम्मणेण रयणवालो गंतुमणुजाणिओ। ___सोलस-वासाणंतरं बंधुजणेहिं परिवारिओ मंगल-सद्देहि माघहेहिं च वद्धाविओ हम्मियाहिमुहं पत्तो पुत्तो । लद्धवद्धावणिआ कोआसमुही सयज्झा तक्कालं तत्थ समागया। समप्पिआ बद्ध-मंदिर-तालगस्स तालिआ । उग्घाडिग्रं कवाड-जुअलं । कत्थ कत्थ पिइपायस्स आसिआ सायिआ आसि 'त्ति परिजणेहिं पवेइआ । तरुणा जाया तेसि तक्खणं सई । रोत्तु पउत्तो बालव्व रयणवालो। हद्धी ! कहि कट्ठमणुहवंति ते मज्झकारणा । किं मे विउलाए इमीए सिरिआए जाव ण जायइ अम्मापिऊणं दंसगं ? ___"सत्थो होहि सुपुत्त! लहं संभविज्जइ तेसि सम्मेलणं । कारावेइस्सामो ताणं अणुसंधाणं । विहिणोऽणुऊलयाए लद्धा
१ वर्धमानवैभवेन २ लब्धवर्धापनिका 'वधावणी' इतिभाषा ३ विकस्वरमुखी
For Private And Personal Use Only