________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७०
रयणवाल कहा
बंधुणोय. रणरण पत्ता । सव्वेवि ते संमिलित्ता बोसट्टवयण-कमला वद्धावेउं रयणवालं उवपवहणं अहिपच्चुइआ । जय-विजय- सद्दहिं वद्धावेमाणा गुललिउं पउत्ता - 'पुत्त ! वारिवाहं पित्र चिरं विरमालेमाणा तुमं पइदिणं अम्हेत्थ ट्टि । अइजाओ' सुओसि तुमं जिणदत्तस्स । उज्जलं कथं तुम णामहे पिउपायस्स ।" अंतरदूमिओवि ववहारट्ठ मम्मणोवि सपरिअरं समागओ । रयणवालेणावि सव्वेवि सम्मुहमागया सुअणा साणंदं पणमिआ । तुम्हाणं आसीसा हिं सव्वं भव्वं जायं । णिविग्धा मयरहर" - जत्ता संपण्णा । उत्तारि वाहणाओ कसिणमवि भंडं, वत्थुजायं च । आडंबरिल्ला णयरम्मि णिग्गया अस्स पडिणिग्गमण जत्ता | समेहिं णायरेहिं पेम- पलोअणेहिं संभाविओ सम्माणिओ य राउल - बीओ रयणवालो पुव्वं मम्मण- गिहम्मि आगओ । जायं भोअणाइ - किच्चं । पच्छा णयर- महंतयाणमहिमुहं तल्लिहिआणुसारेण सवुदिअं पेइअं रिणं, तहेव भंड-मुल्लं च जहद्विअं समप्पि | संपयं ण सेट्ठिस्स ईसि पि मज्झम्मि गहिअव्वं, दायव्वं वा । एवं भणमाणेण णेण सव्व - समक्ख फाडिअं लिहिअ - पत्तं । गहि मम्मण हत्थाओ अणरिणस्स' लिहि । मम्मणप्पि पारिओसिअ - पइप्फलं जं विउलं मए लदं तं सव्वं मईअमेव, ण सेट्टिणो किंचि । इण्हि सेट्ठि -- गिहम्मि जइ चिट्ठे मि तहाविण हाणी, मामगं घरमेयं । परंतु झंखई' मह माणसं णिअमालयं विणा । तम्हा
1
१ औत्सुक्यम् २ आगताः 'आङा अहिपच्चुअ: ( हे० ४-१६२ ) ३ चाटुकारितां कर्तु लग्नाः 'चाटी गुलल: ( हे० ४-७३) ४ अतिजातः पितुरधिक इत्यर्थः
For Private And Personal Use Only
C