________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहाँ सिद्ध कुणंतु, सिवा भे पहा संतु 'त्ति सहरिसं सरोमुग्गमं सव्वेहि साहिग्रं । राउलोवि तत्थेव आगओ। विगय-संकोचं अंतरंगम्मि होंतविरहेण विसण्णोवि उवरिम-भावेण साणंद णिसण्णो रयणवालस्स समकक्खं । सासूए साणुसयं साहिनं -'जामायरं ! अत्थि राउलो अम्ह पुत्तिआए अबिइज्जओ सहयरो। रयणवई विव एसो तुम्हेहिं सुरक्खिअव्वो किं बहुकहणेण । अम्हेच्चयो अइप्पिओऽयं 'ति कमाणी राणी रोत्तुमाढत्ता।
ण एत्थ मणयमवि चिता । इमं सवओ अणुऊलयिस्सं 'ति मे सच्चा पइण्णा । कि तुम्हकेरो एसो संपइ अम्हकेरो वि, इअ बुवारणेण रयणवालेण सहयरो इव आसिलिट्ठो राउलो अणाउलं । उप्पेहडा' निवखंता तेसि हत्थि-खंधगयाणं पुरस्स मज्झं मज्झेणं पवासजत्ता । समुद्दतडपेरंतं रायप्पभिइणो सब्वेवि आगया जामायरं पडिवालित्तए। रण्णा दिण्णा अउल-संपया पोअम्मि णिवेसिआ। राउलेणा वि रूवपरावत्तण-जडिआ-जुअलेण सहिझं आवस्सय-वत्थुजाय-पूरिअं णवरमेगं पेडगं सह णीअं । रायाईणं कयप्पणामो मणम्मि परमेट्रिपंचगं सरेंतो राउलसहिओ जिणदत्तपुत्तो बोहित्थ म्मि* णिविट्ठो । सव्वेसिं सुहमंगल-सद्देहिं सद्धि सुमहत्तम्मि पडिचालिअंपवहणं । अणुलोम-पहंजण-पणुल्लिअं तुरिअ-तुरिअं वच्चमाणं तं णयणाऽगोअरं जायं । रायप्पमुहा
१ साडम्बरा । यथा- उप्पेहउं, उड्डामरं, उन्भडं, आडम्बरिल्लं च (पाइ० ६०), २ पोते ।
For Private And Personal Use Only