________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचमो ऊसासो
१६३ इति न चिन्तनीयम् । कार्यप्रधाना प्रियता सर्वत्र न केवलं कुल-रूपप्रधाना। परैः अनर्थ आक्रष्टाऽपि त्वं सहिष्णुः भवेः । शोभन्ते किल सहिष्णूतया कुलवध्वः कामम् । कर्त्तव्या सविनयं स्वथ -श्वसुराणां सुश्रूषा। यादृशा वयं तादृशाः तत्पक्षिकाः तव कृते तेऽपि । अनुकूलयितव्यं प्रियतमस्य दक्षतया चित्तम् । परुषः सरोषोऽपि शब्दः प्रणयिनः समये सोढव्यः सधैर्यम् । अन्यथा न चलति ज्येष्ठाश्रमः तिन्तिनिक-स्वभावानाम् । अङ्गजे ! परमनोविजेत्री तदा त्वं भविष्यसि यदा स्वयं मनस्विनी भाविनी। वस्त्रालङ्कार-रूप-लावण्यादीनां आकर्षणं तु एकदा दृष्टिपथ-पतितं क्षणिकं भवति, परन्तु निश्चलमधुरव्यवहारस्य नित्यं परिवर्धितप्रभावं आकर्षणं सर्वेषां उपरि सदृक्ष भवति । सुते ! अस्ति अयं जीवनसंग्रामः । निपतन्ति अनेके अनुकूलप्रतिकूलाः प्रक्रमाः। तत्र भृशं भाविता प्रत्ययिता रोचिता धामिकी भावना एव सामयिकी शान्ति प्रदातु क्षमा। तस्माद् दुःखितेन इव सुखितेनापि ध्रुवं धर्मः आराधयितव्यः । तेन सिक्ता प्रफुल्ला जायते समतालता। फलति सा नित्यं शुभङ्कराणि फलानि । तस्मात् शाश्वत सुखितो धर्मिष्ठः ।" एवं सुवचनैः भृशं शिक्षिता नानानिजानुभवैः बोधिता उरसा गाढं आलिङ्गिता स्वयं रुदती अन्यान् रोदयन्ती रत्नवती प्रवस्तु तत्परा जाता।
इतः सज्जीभूय आगतः जामाता श्वसुर-पाक्षिकाणां आशिर्ष नेतुम् । अत्तया (श्वश्र्वा) दत्ता जामात्र शुभाऽऽशीः । सिद्ध कुर्वन्तु, शिवाः
For Private And Personal Use Only