________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
रयणवाल कहां
प्पहाणा पिअया सव्वत्थ ण केवलं कुल-रूव-प्पहाणा । परेहि अणदुमक्कोसिआ वि तुमं सहिरी' भवेज्जा । रेहंति खु सहिरिआओ कुलबहुआओ कामं । कायव्वा सविणयं सासूससूराण सुस्सूसा। जारिसा अम्हे तारिसा तप्पक्खिआ तुहकए तेवि । अणुऊलिअन्वं पिअयमस्स दक्खयाए चित्तं । फरुसो सरुसो वि सद्दो पणइणो समये सहिअन्वो सधिज्ज । अण्णहा ण चलइ जेट्टासमो तितिणि-सहावाणं । अंगआ ! परमण-विजयिरी ताहे तुमं होहिसि जाहे सयं मणंसिणी भाविणी। वत्थालंकार-रूव-लाअण्णाईणं आगरिसणं तु एगया दिद्वि-पह-पडिग्रं खणिअं होइ, परंतु णिच्छल-महुरववहारस्स णिच्चं परिवढिअ-प्पहावमागरिसणं सव्वाणमुवरि सरिच्छे होइ । सुआ ! अत्थि अयं जीवण-संगामो । निवडंति अणेगे अणुऊल-पडिऊला पक्कमा। तत्थ भिसं भाविआ, पत्तिआ, रोइआ, धम्मिआ भावणा च्चिअ सामइग्रं संति पयाउं खमा । ता दुहिएण विव सुहिएणावि धुवं धम्मो आराहिअव्वो, तेण सित्ता पंफुल्लिआ जायइ समया-लया । फलेइ सा णिच्चं सुहंकराणि फलाणि । ता सासय सुहिओ धम्मिट्ठो।" एवं सुवयणेहि भिसं सिक्खिआ, णाणा-णिआणुहवेहि बोहिआ, उरसा गाढमालिंगिआ, सयं रुवेती अण्णे रुवावेती, रयणवई पवसिउं तप्परा जाया ।
इओ सज्जीहूअ आगओ जामाया ससुरपक्खिआणंआसीसं णेउ । अत्ताए दत्ता जामायरस्स सुहाऽऽसीसा ।
१ सहिष्णुः २ तितिणिअ-स्वाभावानाम् (दे०) बड़बड़ाने वाले स्वभाव वाला (इतिभाषा)।
For Private And Personal Use Only