________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०
रयणवाल कहां तत्थ गएणावि भवया कयाइ अम्ह संभरणं कायव्वं 'ति पुणो पुणो उईरयंति च । रयणवालो वि सव्वेसि तेसिमाभारमंगीकरेंतो कयंजली उवचिइ । सन्वेसि जायगाणं तत्थगय-भिच्चाणं पुण जहोचिअ-विअरणेण एसो तुट्टि मुप्पावे।
आगयं रयणवालस्स पच्चावलण-दिणं । इओ य सज्जाहवइ पट्ठाउं राउलरूवा रयणवई। आइग्गं जायं अम्मापिअराण हिअयं । बाहुल्लणयणा जायए वारं वारं परम-पेम्मपोसिआ दारिआ। परिचिअं संसारं जहाय गंतव्वमपरिचिअ-पुव्वं ससुरालयं । केरिसो कडुमहुरो ववहारो तत्थ होहि 'त्ति णाणा-संकप्पपरो मणो । जम्मसंगयाणं सव्वाणं विरहो उव्वेलेइ हिमय-समुद्दताए । उच्छंगीकाऊण पुत्तिअं माया अंसूहि इमं सिणावेमाणी सिक्खेउं पउत्ता"पिअदुहिआ ! दुहिआ अम्हे सव्वेवि अज्ज ते विरहेण । किमवि महामुल्लं वत्थुजायं अम्हत्तो दुरि हवइ 'त्ति खिण्णं मरणे चित्तं । किं बलं ! परगेह-गामणीओ दुहिआओ 'त्ति फुडा किंवदंती । सुहं वच्चसु तणुआ ! धुवं सोहग्गं तुह हवउ । णिच्चं णिरामया चिट्ठउ जुअलस्स तणू । खारसमुह वच्चंतु तुम्ह सव्वपीलाओ। दारिआ ! णव्वो पएसो। सब्वेवि अलक्खिअ-सहावा जणा तत्थ । अणणुहुआ सज्जुक्का कज्जप्पणाली । तत्थ बहु-दक्खयाए तुमए होअव्वं । राय पुत्तिया हं कहं कज्जं करेमि 'त्ति रण चिंतणिज्ज । कज्ज
. १ पुं० न० २ दुःखिताः
For Private And Personal Use Only