________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८
रयणवाल कहा
मायरपिअरा जेसि कुलम्मि एआरिसो होंतजोइओ वंसुद्धारकारगो पुत्तो समुप्पण्णो।
"किं भे विरत्तिकारणं कीला-विलसिअम्मि अणणहअजगववहारम्मि बल्लम्मि' ? अच्छरिज्जमिणं कहं विच्छड्डिओ बंधूणं सिणेहो ? हरे ! लोगुत्तरं कज्जमिणं ?" जिण्णासिगं रयणवालेण। __ "पइपयं वेरग्गं समुजिभइ जइ जोअइ जणो जागरूआए दिट्ठीए । एत्थ-गयं किं थिरं 'ति ण कहं विहाविज्जइ जगजीवेहि ? गोसे' पवोसे वा धम्म करिस्सं 'ति कहणं मूढया-विलसिअं । किं णागमुग्घोसणा कण्णगया ? जहा
"जस्सत्थि मच्चुणा सक्खं, जस्स वत्थि पलायणं । जो जाणे ण मरिस्सामि, से हु कंखे सुवे सिआ।"
एवं भणमाणो राउलो णिमीलिअ-णयणो झाणं गओ। संदमाण-संतरसं अस्स सोम्म मुहमुई णिहालेतो रयणवालो पभाविओ जाओ। ___ एत्थंतरम्मि सज्जीकयं णेण बोहित्थं । सदेस-दुल्लहं एत्थ सुलहं भंडं किणिऊण तम्मि णिवेसिअं । पट्टाण-दिणं णिच्छिग्रं । ववहार-महुरिमाए अस्स अणेगे जणा संगया जाया । सव्वेसि णायराणं पीइभायणं जाओ एसो । मुणिऊण पच्चावलण-तप्परमेयं सव्वेवि ते सोहदं दक्खवेता अस्सुवकण्ठं समागच्छंति । विविह-पउत्तीहि एवं पसंसेंता, पच्छा कया सम्मेलणं होहि 'त्ति भरणेता, मुहागिईहिं खेअं सूअयंति ।
१ बाल्ये । २ गोसं-प्रभातम् (दे०) ३ प्रदोषः-सायम् ।
For Private And Personal Use Only