________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४
रयणवाल कहा देसं तया ण किं अम्हेकरं कज्जं साहिलं भवेज्ज ?" पवेदअं णिअ-सत्ति-णिग्रंसण-तप्परेण जोइणा।
किमण्णं जुप्पइ' जइ एवं भविउं सक्केज्ज ? दंसणिज्जो एआरिसो जोगिअ-विज्जा-चमक्कारो परोवगिइ-पंडिएण मुणिणा। णूणमम्हे कयत्था होस्सामुत्ति विण्णत्तं साकखं जडिल-मुहागिइं जोअमाणेण पयावइणा । ___ "कि मोरउल्ला गमिआणि एदहाणि वासाणि मए वणमडमाणेण , मोणमायरमाणेण य जइ हं ईइस खुल्लं कज्जपि ण साहिउ सक्केमि" सूइअं साहिमारणं तवोधणेण। ____ तक्खणं आहूआ णेण दुहिआ ससमोवं । णिक्कासिग्रं झोलिआओ जडिआजुअलं । ताए एगाए सविहिप्पओगेण विलया णरत्तणमावज्ज इ, बीआए पओगेण पुणरवि सब्भावमाराहेइ सा । कओ पढमिल्लाए पओगो तक्कालं । राउलजोइरूवम्मि रयणवई तक्खणं परिवट्टणं पत्ता। 'खलु मणिमंतोसहीणं अचिंतणिज्जो पहावो' त्ति जहत्था उत्ती सक्खं सच्चाविआ सव्वेहिं । धारिग्रं कासाइग्रं कोसेज्जं: धिप्पिरं उत्तरिज्जं राउलेण । आजाणुलंबायमाणी सिढिला खंधदेसमारोविआ मणोहरा कासाइया कंथा। उत्तमंगम्मि वि ठविआ राउलमयाणुरूवा फडाडोव-वज्जिआ टोपिआ। हत्थेसु गहिआ णाणामहुर-सरालाव-महुरा णवीणा वीणा । अण्णाहिं वि सव्वाहिं तज्जुग्गसामग्गीहि
१ युज्यते 'युजो जुञ्ज-जुज्ज-जुप्याः (हे० ४-१०६) पश्यता। २ साधयितुम् ३ कौशेयम् 'रेशमीवस्त्र' (इतिभाषा)। ४ देशीयः शब्दः ।
For Private And Personal Use Only