________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचमो ऊसासो
१५३ उद्विग्नं म्लानमुख-पङ्कजं नृपं निभाल्य तेन तत्कालं अनुयोजितम्"नरेश ! कथं अद्य हिमानी-हतं इव लक्ष्यते ते वदनकमलम् ? कि एतादृशं अन्तःशल्यं विद्यते तव मनोगतम् ? यदि अस्ति प्रादुष्करणीयं तदा कथय, यथा कोऽपि तद्योग्यः प्रतीकारः गवेषयितु शक्यते अस्मादृशैः ।”
"किं व्याकरणेन भदन्त ! नास्ति नूनं अत्र कोऽपि उपायः दृष्टिपथं अवतरति । हा ! अविभावितं जायते ।" उदीर्णं सखेदं नरेन्द्रण।
"तथापि सुश्रूषा मे यदि न विद्यते गुह्यम्" पुनरपि जिज्ञासितं जटिलेन ।
महात्मनां अभिमुखं किं गुह्य गोपनीयं इति नृपेण एकाकिगमनो त्सुकस्य दुहितृपतेः सर्वो व्यतिकरः स्फुटीकृतः। न अत्र बलप्रयोगः उचितः । 'कथं पुत्री अनेन सार्धं प्रेष्यते' इति महती चिन्ता ।
"किमस्ति निरुपायं यदि क्रियते कार्य सदाक्षिण्यम्'' पुनरुच्चारितं योगिना।
"भविष्यामः वयं सानुग्रहाः यदि कोऽपि मार्गः अत्र निर्दिश्यते कृपालुना भदन्तेन'कथितं उत्कण्ठितेन क्षिति-शक्रण एकपदे ।
"स्त्रो-रूपात् यदि पुरुषरूपे परावर्त्यते रत्नवती तथाविधा प्रस्थाप्यते निजभ; सार्ध निजं देशं, तदा न कि अस्म
For Private And Personal Use Only