________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४७
पंचमो ऊसासो रोपलब्धवस्तुभिः सार्धं सस्नेहं समर्पितः । नवोढया साधू समागतः भानुमतीसुतः श्वसुरसमपिते प्रासादे । प्रवृत्तेऽपि पाणिग्रहणमहोत्सवे नानुभवति आभ्यन्तरी शान्ति रत्नस्य अन्तःकरणम् । कि मे अनया राजदुहित्रा समं उद्वाहेन यावत् न दुःखितयोः मातापित्रो: हृदये शान्ति प्रापयामि। अलं तादृश्या सुखकेल्या यत्र न अवश्यं करणीयं कार्य निर्वाहितं भवति । ततो यावन्नाहं पूज्यानां पितृणां दर्शनं करिष्यामि तावन्न प्रियतमया सह गृहस्थाश्रमसुखं अनुभविज्यामि, इति निश्चला प्रतिज्ञा प्रतिपन्ना मनसि विवेकिना सुपुत्रण ।
__"प्रियतमे ! अस्ति अस्मत्कुलस्य एतादृशी मर्यादा यत् नवपरिणोतः नववध्वा समं यावत् न कुलदेवतानां अर्चनां करोति तावत् न पञ्चेन्द्रिय-सुखकेलीं अनुभवितु प्रभवति" इति ज्ञापिता रत्नेन नवप्रियतम-सङ्ग-समुत्कण्ठिता नव-भार्या । लज्जावत्या तया 'आर्यपुत्राः प्रमाणम्' इति कथयन्त्या पति-वचनं सानन्दं स्वीकृतम् । 'न कुत्रापि मन्त्रभेदः कर्तव्यः' इति प्रतिश्रुतं द्वाभ्याम् । एवं नानाविधालापसंलापसंसक्तयोः जम्पत्योः अतिक्रान्ताः स्तोकाः दिवसाः । बहु अवशिष्टं कार्यमिति स्मरता रत्नेन शीघ्रमेव निज-देश-गमनं निश्चितम् । सुअवसरं प्राप्य सविनयं श्वसुरपादाः निवेदिताः । कृतप्रत्यावलनसमीहं ज्ञात्वा जामातरं वुन्न (उद्विग्न) जातं नृपस्य चित्तम् । अत्ता (श्वश्रूः) तु अतीव आर्ता दुहितृविरहतप्ता उच्चेतस्त्वं प्राप्ता।
For Private And Personal Use Only