________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६
रयणवाल कहा विचित्त-देसंतरोवलद्ध-वत्थूहि सद्धि ससिणेहं समप्पिआ। णवोढाए सद्धि समागओ भाणुमई-सुओ ससुर-समप्पिअम्मि पासायम्मि। पयट्टे वि पाणिग्गहण-महूसवे णाणुहबई अभंतरि संति रयणस्संतक्करणं । किं मे इमाए रायधूआए सममुव्वाहेण जाव ण दुहिआणं मायर-पिअराणं हिअयम्मि संति पामावेमि' । अलाहि तारिसीए सुहेल्लीए' जत्थ ण अवस्सं करणिज्ज कज्ज णिव्वाहिश्र होइ । तो जाव णाहं पुज्जाणं पिअराणं दंसणं काहं ताव ण पिंअयमाए सह गिहत्थासम-सुहं माणिस्सं 'ति निच्चला पइण्णा पडिवण्णा मणम्मि विवेगिणा सुपुत्तेण ।
"पिअयमे ! अत्थि अम्ह कुलस्स एआरिसी मज्जादा जं णव-परिणीओ णव-बहुआए समं जाव ण कुल-देवयाणं अच्चणं कुणइ ताव ण पचिदिअ-सुहेल्लिमणुहविउं पहुप्पइ 'त्ति जाणाविआ रयणेण णवपिअयम-संगम-समुक्कंठिआ णव-भज्जा। लज्जालुइणीए ताए 'अज्ज उत्ता पमाणं'ति' साहमाणीए पइ-वयणं साणंदं सीकयं । ण कत्थइ मंतभेओ कायब्वो'त्ति पडिस्सुअं दोहिं । एवं नाणाविहालाव-संलावसंसत्ताणं जंपईणं अइक्कता थेवा दिअहा। बहु अवसिद्ध कज्ज' ति संभरंतेण रयणेण सिग्घमेव णिअ-देस-गमणं णिच्छिों । सुअवसरं पप्प सविणयं ससुरपाया णिवेइआ। कय-पच्चा. वलणसमीहं मुणेऊण जामायरं, वुण्णं जायं णिवस्स चित्तं । अत्ता तु अईव अत्ता, दुहिआ-विरह-तत्ता, उत्तचेअत्तणं
१ प्रापयामि २ (दे०) सुखकेली ३ अणुह विस्सं । गुजराती भाषा में 'माणवु' ४ सासू ५ उच्चेतस्त्वम्-चिंतातुरत्वं ।
For Private And Personal Use Only