________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचमी ऊसासो
१४५
प्रतिषिद्ध भवतः कथनम् ? अनीदृशं मम भागधेयं यत् साक्षात् कल्पलतावत् राजन्या कन्या मे वंशवृक्षं आरोहति । कः खलु एतादृशो मन्दभाग्यः योऽभ्यागच्छन्तीं लक्ष्मीं निषेधति ? निजा योग्यता तु स्फुटं रक्षितव्या इति विवेकिनो धर्मः, यथा न पश्चात्तापो भवति ।
कृष्णायनभूपतिना तत्क्षणं आहूतो राजकुल- मौहूर्तिकः । पृष्टं पुत्रिकायाः पाणिग्रहणार्थं सुलग्नं तात्कालिकम् । पञ्चाङ्ग निभालनपुरस्सरं किमपि अंगुलीपर्वेषु संख्यायता चन्द्रसूर्यादिस्वरान् गृह्णानेन स्फुटीकृतं तेन उपयमस्य पक्षमध्यगतं सुदिनम् । एकत्रीकृता सर्वापि तद्योग्या सामग्री । आरब्धं तूर्यादिसंनिनादेन समं सुभगी - सुस्वरसमुत्थितं मङ्गल-गीतादिकं प्राथमिक कृत्यम् । उच्छ्रितीकृता तोरणादीनां मनोहरा रचना | सज्जीकृतानि नानामाङ्गलिक - पुष्पपत्राणां उत्करेण द्वाराणि । श्रीरत्नपालः रत्नवतीं परिणेष्यति' इति सर्वेनगरैर्ज्ञातम् । तैः अपि यथास्थानं विविधकौतुकमङ्गलानि विरचितानि । समीपं आगतः पाणिग्रहणवासरः । गृहीतोद्वर्तनेन रत्नेनापि परिधृतः वरोचितः वल्गुवेशः । अतीव दीप्रः सः हयस्कन्धमारूढः । प्रतिचत्वरं वर्धापिता वरयात्रा नृपमन्दिरं प्राप्ता । जातः सर्वोऽपि विवाह - विधि-निर्वाह: । सलज्जनयनाभ्यां दयितमुखचन्द्र लोकमानया रत्नवत्या चकोरीवत् मनसि अनुपमितं सुखं अनुभूतम् । दायं ददता नृपेण अपरिमितः सुवर्णरत्नराशिः नानाविचित्र देशान्त
For Private And Personal Use Only