________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
रयणवाल कहा
अलिस' मह भागहेयं जं सक्खं कप्पलयव्व रायण्णा कण्णा मे वंस - रुक्खमारुहइ । को खु एआरिसो मंदभग्गो जो अब्भागच्छमाणि लच्छि हक्केई ? णिआ जुग्गया तु फुडं रक्खअव्व "त्ति विवेगिणो धम्मो, जहा ण पच्छाताओ हवइ ।
कण्हायण- भूवणा तक्खणं आहूओ राउल मुहत्तिओ । पुट्ठ पुत्तिआए पाणिग्गहण सुलग्गं तक्कालिअं । पचंगणिहालण- पुरस्सरं किमवि अंगुलि - पव्वेसु संखायमा रोण चंदसूराइस्सरे गहमाणेण फुडीकयं तेण उवयमस्स पक्खमज्झगयं सुदिगं । एगच्चीकया सव्वावि तज्जुग्गा सामग्गी । आढत्तं तुरिआइ संणिणाएण समं सुहवी- सुस्सर - समुट्ठि मंगलगीआइ पढमिल्लं किच्चं । उच्छिईकया तोरणाईगं मोहरा रयणा । सज्जीकयाइं णाणामांगलिअ - पुप्फपत्ताण उक्रेण दाराई । सिरिरयणवालो रयणवई परिणैस्सइ 'त्ति सव्वेहिं णायरेहिं णायं । तेहि वि जहाठाणं विविह-कोउअमंगलाई विरइआई । समीवमागओ पाणिग्गहण - वासरो । गहिअ - उब्वट्टणेण रयणेण पहिरिओ' वरोइओ वग्गुवेसो । अईव धिप्परो सो हय - खंधमारूढो । पइचच्चरं वध्दाविआ वरजत्ता णिव मंदिरं पत्ता । जाओ सव्वोवि विवाह - विहिणिव्वाहो । सलज्ज - णयणेहिं दइअ - मुहचंद पलोअमाणीए रयणवईए चओरिव्व मरणंमि अणोवमिश्रं सुहमणुहूयं । दायं देतेण णिवेण अपरिमिआ सुवण्ण-रयणरासी णाण
१ अनीदृशं अनुपममित्यर्थः २ राजकुलमौहूर्तिकः ३ परिधृतः ४ वल्गुवेश: ( वल्गु - रुचिरम् )
For Private And Personal Use Only