________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचमो ऊसासो
१४३ "महद् मे भाग्यं यत् पुरप्रभुणा सप्रसादं आमन्त्रितः अहं दुहितदानार्थम् । किन्तु कुत्र अस्माकं धनकलोलुभानां वाणिजानां कुलम् ? कुत्र क्षितिप्रतिष्ठो वीररस-विशिष्टो राजन्यवंशः ? कुत्र आस्माका स्वार्थपरायणा नित्यभीता मनोदशा ? कुत्र क्षत्रियाणां स्थिरसङ्कल्पा परार्थप्रवणा साहसिकी मनःस्थिति ? शोभते सुवर्णखचिता महा मणिः' न पुनः कृतचाकचिक्येऽपि काचशकले । यतः योग्येन योग्यस्य योजना योजकस्य मेधामाहात्म्यं प्रकटीकरोति । ततः अन्ये अन्वयानुरूपाः महारूपशक्तिशालिनो राजकुमाराः प्रेक्षितव्याः” स्फुटं कोमलस्वरं सविनयं कृताञ्जलिना निवेदितं रत्नेन ।
"न अत्र वञ्चकशेखराणां नाथस्य पुरतः चलिष्यति तव वञ्चका वृत्तिः । यत् मन्तव्यं तद् मन्तव्यमेव इदानी, सायं,श्वः, परेद्य : अपरेद्य र्वा । न अत्र कोऽपि अन्यो निर्गमनमार्गः इति ध्र वं ज्ञातव्यम् । अत्रव किल कुशलं किं बहु वाचा-विस्तरेण" प्रेरितं सव्यङ्गगिरा सगर्व जनाधिपेन।
आकर्ण्य नृपस्य परिणाम-विषमं अन्तिमं सूचितं अनुभूतं हृदयकम्पनं कुमारेण । 'न आज्ञाप्रधानानां नृपाणां सुस्थिता प्रीतिः' इति स्मृतिम गतं नीतिवचनम् । तत्क्षणं रत्नेन परिवर्तितो भाषायाः स्वरः । विज्ञप्तं प्रतिपन्नभावसंदृब्धया गिरा। "नरनाथ ! कदा मया
For Private And Personal Use Only