________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
रयणवाल कहा णिवस्स हिअयम्मि णुमण्णो' सो धूआ-पच्चप्पिणट्ठ। गुणमस्थि मे पेमसुहा-हाविआए' सुआए जुग्गो रयणवालो कुमारो । ण मए एआरिसो रूव-गुण-सुंदरो परो वरो नरो दिट्ठो; परंतु पावासुओ3 एसो किं पडिवज्जिहिइ ताए सग्गहं पाणिग्गहणं 'ति चिताउलिओ णिवो तूल-सयणिज्जम्मि संविसंतोवि ण लहइ णिसीहम्मि णि । रायेण रक्खिआ णिआ भावणा सइवस्स समक्खं । तेणावि अणुमोइग्रं उइग्रं पहुस्स चिंतणं 'ति । कायवो पयत्तो, कयाइ लभेज्जा साहल्लं एत्थ । एगम्मि पसण्ण-वायावरणम्मि हक्कारिओ विजणम्मि कुमारो। कुसल-पुच्छणेण सद्धि दक्खयाए पुरओ रक्खिआ मणोभावणा । नहि णणु अम्हाणं भावणा णिप्फला होहि 'त्ति पयडिआ आसा। भोसणायंक-णिवारगं कुमारं पइ किं पडिकुणेमि इओ अण्णं ?
सुमिणेवि अतक्किों , अदिटु, अवी मंसिग्रं च सुणिऊण णिवस्स मग्गणं अईव विम्हिओ चिंतिओ य जाओ कुमारो। किं करणिज्जं किमुत्तरं देयं 'ति विकप्पणा-वीई-आहओ हओ हिअय-वीईमाली । एगओ अपत्त-जणणीजणगेण मए ण दारपरिग्गहो कायब्वो 'त्ति णिच्छओ । अण्णओ परमसिलाहणिज्जो णयरणाहस्स अहक्किअन्वो' अणुरोहो । उवणओ एत्थ सप्प-छच्छंदरिआए णाओ।
किमवि अचवमाणं तुण्हीभावमागअं एयं विलोइअ पुणो णरिदेण साग्गहं पुटु-"कहं तुहिक्को त्थि कुमारो ?"
१ निषण्णः-- उपविष्ट इत्यर्थः 'द्धिन्योरुत्' 'उमो निषण्णे' (हे० ११७४) २ प्रेमसुधास्नपिताया: ३ प्रवासी 'प्रवासीक्षौ' (हे० १-२५) ४ शयानोऽपि
For Private And Personal Use Only