________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
रयणवाल कहा पवंचो । अणुसंधाण-तप्परस्स तस्स पच्छा अवलोअमाणस्स अहं दिट्ठिमग्गमोइण्णो । हंत ! अस्स पवासुअस्स पतारणहूँ एसा वयण्णया। कहं ण घेतव्वो मएवि अस्स अवसरस्स लाहो ? इअ णिच्छिअ तक्खणं सो णिअमुद्धवेढणम्मि एगं लहुं तणं संणिवेसिअपच्छा बलिओ, दीणाणणो भुच्चा साहेउं पउत्तो"हद्धी ! महंतो अवराहो, अभूअपुवो मंत, अखमणिज्जा य मे तुडी जाया । भाय ! अच्चंतं दुहिओम्हि ! हा ! जाहे हैं दाणं गहेउणिण्णकंधरो भूओ तयाणि अणा भोगेण एगं छद्दिआए तणं मह उण्हीसम्मि संलग्गं । किंचि अग्गओ वच्चमाणस्स मह करो तण-संजुत्तो जाओ । तक्षणमह कंपिअ-कलेवरो संयुत्तो । हा हा ! अण्णाणयाए किमिणं अघडिअं घडिअं ! अज्जप्पभिइ ण मए कस्सइ अदिण्णादाणं गहिरं, अज्जपइण्णा-भंगो हवीअ। ण मुल्लिल्लं तणति किमदिण्णादाणमिअं एवं जइ लहुमवराहण किमवित्ति उवक्खेज्जा, तयाणिं अणग्गल-वित्तीओ हंतो सुवण्णावहरणमवि ण दोस-दुटु मणेज्जा । अन्वो ? बंभणस्स सवो वि किरिआ-कलाओ विलुत्तो हवेज्जा । अम्हाणं भिक्खागारणं कए णवरं भिक्खाए च्चिअ अहिआरो। भिक्खाए तुटा अम्हे परमाणंदिणो पइपलं । अम्हाकं संगहेण धणस्स किं पओअणं", इअ वाकुणंतो तणं हत्थोहत्थि पच्चप्पिणिअ पच्चावलिओ । तस्स अबीजं सच्च-णि? वागरणं सुणिअ अहं अईव पभाविओ जाओ। अहो ! केरिसो विप्पोऽयं अलोलुहो, णीइ-कुसलो, दढधम्मो य महप्पा विज्जए, जइह इमस्स धणं समप्पेमि, तया ण काइ अवहरण-संका समुट्ठिआ सिआ; एवं विमंसिअ एक्कवए तओ धणं गहिअ पचलिओ,
For Private And Personal Use Only