________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चोत्थो ऊसासो अहं रक्षामि निजं धनं तदा न किञ्चिदपि आयतौ भयं सम्भावनीयमिति निश्चित्य ततः तत्क्षणं धनं गृहीत्वा कन्यायाः अनुपदं चलितः । आपणिकस्य नौर्मन्ये मध्येसमुद्र ऋडिता । पृष्ठतः तेन बहु सम्बोधितम्, परन्तु मया किमपि न प्रतिपन्नम् । 'अयं धूर्तशेखरः' इति स्फुटं अनुभवन् तद्गृहं प्राप्तः । तेनापि ससम्मानं कुशल-प्रश्नाः पृष्टाः । 'अस्ति कापि मम योग्या सेवा' इति सानुनयं जिज्ञासितम् । मयाऽपि द्रव्य-दर्शनेन सार्धं निजाभिप्रायः सूचितः । गुरुमूल्यवत् रिक्त्थं प्रेक्ष्य स तद्ग्रहणार्थं अन्तःकरणे अतीव आतुरो जातः । परं उपरितनभावेन तु पूर्ववाणिजवत् प्रतिषेध-पण्डितो भूतः । यथा-यथा तेन प्रतिषिद्ध तथा तथा मया तत्र व रक्षणार्थं प्रसह्य चेष्टा विहिता। तदन्तरालेऽपि एको विप्रो भिक्षां अटन् 'स्वस्ति, कल्याणम्' इति उच्चरन् तस्य निहेलनं (सदन) प्रविष्टः । 'भुदेवाय प्रस्थमितं तन्दुलं देहि' इति गृहपतिना भार्या आज्ञप्ता । ससम्मानं भार्यया विप्राय दानं दत्तम् । दानं गृहीत्वा चलितो वाडवः चिन्तयितु लग्न:-"चोज्ज ! (आश्चर्यम्) किमिदं नवीनं जातम्, अत्र एतादृशी दानशीलता ! मुष्टि-मितं चूर्णमपि दुर्लभं यत्र । कृपणताकर्कशा भार्या न उच्छिष्टेन हस्तेन श्वानं निषेधति । पेषणं कुर्वती अपि धान्यकणान् चर्बति, तत्र शालीनां दानम् ! अस्ति कोऽपि वञ्चना-प्रपञ्चः । अनुसन्धान-तत्परस्य
For Private And Personal Use Only