________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहा अणण्णं सच्चवाइं दक्खवेंतो सच्च-धवलिआए ललिआए गिराए वोत्तुमारद्धो-"बंधुप्पवर! किं कहि भवंतेण थावण-रक्खण?? रण उण उईरणिज्जमिणं। मए पुन्वमेव सवहीकयमुवहिरक्खणं । नूणं भद्द-सहावेण सव्वं जगं भद्दति मुणमाणेण मए रक्खिओ कस्सइ महाणुहावस्स णासो, परंतु अइ कडुओ तप्परिणामो जहा कहंचि पारं पाविओ। तओ पच्छा ण कयाइ तारिच्छं कच्चं कायव्वं ति परिण्णायं मए । तओ किवाए अण्णत्थ गंतव्वं णास-विण्णास-वडियाए, णाहं कहमवि सीकाहमिणं ।" ___ उक्किट्ठ तस्स सच्च-णि8 दिट्ठि अणुहविअ एत्थेव रित्थं रक्खेमि'त्ति अहं अणुरोहं काउं पउत्तो। तम्मि समयम्मि एगा बालिआ धयं किणे उमागया। वंचग-वसहेण तेण पुणरवि मं पभावेउ एगा णियडी फुडीकया। जहा गहि एगगुणं दव्वं, तविणिमए दिण्णं बिउणं घयं । सप्पि गहिअ गया कण्णा। विम्हिएण मए तक्कालमुड्डंकि"अहो ! वाणिओ सि तुमं जं जाणासि वाणिय-वित्तिमवि । हरे ! दव्वगहणाहितो अल्लविअं विगुणं अज्जं, कहमण वज्जमिणं कज्जं जं वणिअ-णाम-दूसगं मूढया-विअंभिअ च । णाए पणालीए कहं तुह विवणी णीवि सुरक्खि रक्खिउं. खमा।" __ "सम्मं वितक्कि तुमए । हीरणमणुहवइ मे मणो पड़त्तरं दाउं । परं किं कहेमि, अत्थि मे एआरिसो दाणसीलो सहावो, वावारेवि ण सो पम्हट्ठो हवइ। कहं कज्ज चलइ'त्ति ण मे रसणा वंजिउं पहुप्पइ । अज्ज ! णत्थि कि
For Private And Personal Use Only