________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चोत्थो ऊसासो
११५
अवस्थाः सर्वेऽपि पौराः। विधिवशतः कोऽपि भद्रः सांयान्त्रिकः समागच्छति अत्र, स गृद्ध : मृतकलेवरमिव खण्डखण्डितः विप्रलब्धः, महादारिद्र यं प्रापितश्च भवति । मया साधु अपि एतादृशी भृशं निकृतिमयी घटना घटिता।
यथा-भरितभण्डो यानपात्रण पारावारं पारं कुर्वन् प्रतिकूलप्रभञ्जन-प्ररितः दुविधिवशंवदोऽत्र कालकूटद्वीपे समापतितः । अज्ञात-वञ्चना-प्रपञ्चेन मया विभावितं यद् अस्ति मम पार्वे एक महामूल्यवत् रत्न-करण्डकम् । नित्यं कुशङ्काकुलायां प्रलम्बायां तरङ्गमालिनः यात्रायां तस्य समीपे रक्षणं न क्षेमंकरम्, तस्माद् वजामि मध्येनगरं विलोके च कमपि पूर्ण नीतिमन्तं विख्यातं सत्यहरिश्चन्द्र तत् स्थापयितु स्थापनरूपेण (न्यासरूपेण) तस्य समीपम्, यथा प्रत्यावलमानः अनेन मार्गेण पुनः सुरक्षितं प्राप्नुयां निजं निधिम् । इति विचिन्त्य गृहीत-रत्नकरण्डिकः पत्तनं प्राप्तः, कस्तादृशः सत्यवादिशेखरः इति अनुसन्धातु लग्नः । नव्यं प्रवासिनं मां प्रलोक्य घृतधान्यादिविक्रयकारकः कोऽपि आपणिकः पूर्वसङ्गतः इव ‘स्वागत-स्वागतम्' कथयन् स्मेराननः सम्मुख मागतः सबाहुक्षेप मिलन् स कुशलं च प्रष्ट प्रवृत्तः। कमपि भद्र पुरुषं ज्ञात्वा अहं तदापणे गतः, उच्चासने निवेशितश्च तेन सार्धं स प्रेम संलपितु आरब्धः। 'सर्व धवलं धवलं दुग्धम्' इति विश्वसता मया निजवस्तुरक्षणार्थ साग्रहं प्रार्थितः सः, दर्शितं च महायं वस्त्वपि ।
मनसा तद् रक्षितु अतीव तत्परोऽपि स अलवलवसहः (धूर्त
३ अलवलवसहो-धूर्तवृषभः।
For Private And Personal Use Only