________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहाँ
सव्वं सागारं संपज्जइ तया एगेण खलु खरगेण विसंठुलं' जायइ जगई-कज्जं । अत्थवत्था होइ च अदिट्ठा ववत्था । विचित्तं रहस्सं विज्जए एत्थ । लक्खंति केइ अलक्खलक्खणसहा महामेहाविणो जणा ।
अयंडं सव्वरीए पज्जोइआ विज्जू । उद्विआ मुइरा । कण्णं गओ थणिअ-सद्दो। पज्झरिउ पउत्ता बहला जलधारा । पत्थरिअं गाढधयारं । वाओ सवेगं झंझा-पहंजणो। संगोविअमवि जाणवत्तं सततमिव अकलिअ-ककुहं विहिपेरिअं मणे धावेउ लग्गं इओ तओ। तत्था सव्वेवि जणा तत्था एजमाणंतक्करणा किंकायब्व-विमुहा सुमरिअ-णिअ-णिअइट्ठ-देवा संजाया । कण्णधारेहिं अईव पयट्टि पोग्रं रोद्ध, तहवि पडिऊल-पवणेण पणुल्लिनं भावि-वसंवयं तं एगं अलक्खिअं दीवं पत्तं । पहाया रयणो । संता वुढी । उवत्तडं संदाणिों जाणवत्तं । उग्गओ दिणयरो। कोऽयं दीवो'त्ति जागरिआ पबला जिण्णासा। पवहणाओ उत्तरिओ रयणवालो जाव पय-ण्णासं कुणइ पुलिणम्मि ताव सम्मुहमागच्छंतो एगो मण ओ लोअण-मग्गं गओ । वाहित्तो सो समीवमागओ। पुटु रयणवालेण को एसो पएसो'त्ति । जाणाविग्रं तेण तक्कालं । "कुमार ! अत्थि एसो कालकूडाऽहिआणो दीवो । एत्थ नाणा-णियडी-भेअ-कुसलो पइदिण मायरिअ-दंभचरिओ सव्व-धुत्तसेहरो 'कसिणायणो' णाम णिवई। एगेगओ अहिअयरा धुत्तप्पहाणा महुरालावा
१ अव्यवस्थितम् २ मुदिरा :--मेघाः ३ क्षरितुम् 'क्षरः खिर-कर-पज्झरपच्चड-णिच्चल-णिआः (हे० ४-१७३) ४ अकलितदिक् ५ प्रेरितम् (प्र०
For Private And Personal Use Only