________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चौत्थो ऊसासो
११३
अस्तव्यस्ता भवति च अदृष्टा व्यवस्था। विचित्र रहस्यं विद्यते अत्र । लक्षयन्ति केऽपि अलक्ष्यलक्षणसहाः महामेधाविनो जनाः ।
अकाण्डं शर्वर्यां प्रद्योतिता विद्य त् । उत्थिताः मुदिराः । कर्णं गतः स्तनित-शब्दः । क्षरितु प्रवृत्ता बहला जलधारा । प्रस्तृतं गाढान्धकारम् । वातः सवेगं झंझा-प्रभञ्जनः । सङ्गोपितमपि यानपात्र स्वतन्त्रमिव अकलित-ककुब् विधि-प्रेरितं मन्ये धावितु लग्न. मितस्ततः । तत्स्थाः सर्वेऽपि जनाः त्रस्ताः एजमानान्तः करणाः किंकर्तव्य-विमुखाः स्मृत-निज-निजेष्टदेवाः संजाताः । कर्णधारैः अतीव प्रयतितं पोतं रोदुम्, तथापि प्रतिकूल-पवनेन प्रेरित भावि-वशंवदं तत् एकं अलक्षितं द्वीपं प्राप्तम् । प्रभाता रजनी । शान्ता वृष्टिः । उपतटं सन्दानितं यानपात्रम् । उद्गतः दिनकरः । 'कोऽयं द्वीपः' इति जागरिता प्रबला जिज्ञासा । प्रवहणात् उत्तरितो रत्नपालः यावत् पदन्यासं कुरुते पुलिने तावत् सम्मुखं आगच्छन् एको मनुजः लोचनमागं गतः । व्याहृतः स समीपं आगतः । पृष्टः रत्नपालेन-'कः एष प्रदेशः' इति । ज्ञापितं तेन तत्कालम्-"कुमार ! अस्ति एष कालकूटाभिधानः द्वीपः । अत्र नाना-निकृति-भेद-कुशलः प्रतिदिनं आचरितदम्मचरितः सर्व-धूर्त-शेखरः 'कृष्णायनः' नाम नृपतिः । एकैकतः अधिकतराः धूर्त-प्रधानाः मधुरालापाः सत्यापिताक्षुण-यथार्थ-व्यवहाराः
णुद् इत्यस्य रूपम् ६ सन्दानितम्-बद्धमित्यर्थः ७ नानानिकृतिभेदकुशलः (निकृतिर्दम्भचर्या)।
For Private And Personal Use Only