________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
रयणवाल कहाँ तस्स वयणं । विमुत्ता गरआ। वायाणुऊलं पूरिओ सिअपडो । चालिअं बोहित्थं णिज्जामगेहिं । जहा-जहा तमग्गओ परिवढिग्रं तहा-तहा अथग्घ-जलरासि-मज्झगयं उवरि आगासं परिओ णीरं णीरमेव नयण-पहमोअरिग्रं। कि सव्वावि धरा जलमइया जलजलागारा संवुत्ता । अव्वो ! दंसणिज्जा ठिई तत्त-दंसगेहिं पारावारस्स । मा सोमुल्लंघणं होउ'त्ति मणे संकिआओ मिव अग्गओ सरमाणीओ वि वीईओ पुणो पच्छा ओसप्पंति' । ण महंतएहि सत्तिप्पदंसणं कायव्वं'त्ति मणे महासामत्थसाली खणेण जीवलोगं पव्वालेउ खमोवि समुद्दो समेरो चिट्ठइ । तम्हा 'सायरवरगंभीर'त्ति आगमिएहिं तित्थगराणं कए तारिसी उवमा उवढोइआ। विअरणेग ण दारण-सुडाणं धणहाणी भवेज्ज'त्ति सुण्णाई महापयोहरोअराणि सययं भरमाणो वि णरित्तिमं पत्तो म्हि'त्ति दक्खवेंतो मणे सो उल्लोल-कल्लोलेहि रेहइ । तेहिं खु पत्तवाणि महग्घ-रयणाणि मुत्ताहलाणि अजे अभीआ णिण्ण-जलमज्झप्पवेसणपरा हत्यगयप्पाणा सिया य धीवरा, ण उण दरिअ-हिअयेहिं णवर पुलिण-चंकमणप्पवणेहिति दंसेंतो इव विइण्ण-सण्ह-संख-सुत्ति-उक्केरवित्थिण्णण तडेण अग्घइ । एवं कव्व-कप्पणा-परो भणुमई-सुओ मज्झेसमुई सकुसलं वच्चइ ।
जं जं चितेइ अप्पण्णू मणुओ तं तं सव्वं तारिस होइ'त्ति ण णिच्छिओ णिअमो । अब्वो ! मणुअ-चिंति जइ
१ अवर्सपन्ति २ पव्वालेउ-प्लावयितुम् 'प्लावेरोम्वालपव्वाली (हे० ४-४१) ३ विकीर्णश्लक्ष्णशङ्खसूक्त्युत्तत्करविस्तीर्णेन ।
For Private And Personal Use Only