________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०२
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहा
"हा ! केण सढण विवरीअं पाढिओ एसो दढयाए । चित्तं ! अस्स सहावम्मि केरिसी रुक्खिमा समागया । अच्चतं लज्जिरो अप्पभासी वि अज्ज केरिसो वायालो थूलवयो जाओ । धी धी धी ! उप्फालेण सव्वमवि णिष्फलं कयं । असज्झोयं रोओ । पच्चक्खं णिरासा इमस्स आसा" अवसि मम्मणेण ।
"काहं सव्वमवि पबंधं सयराहमेव पुत्त ! अहुणा तु भोअणं घेत्तव्वं ।” कहमाणेणमेवं सेट्टिणा उट्टाविओ पुत्तो भोअng | अणासाइअ - रसा सरसा वि रसवई कहं कहमवि आसाइआ एएहि । एत्थंतरम्मि आहूआ मम्मणेण णिअसंतिआ वाणिज्जकुसला पुरिसा | साहि सव्वंपि करणिज्जं । सज्जीकथं जाणवत्त' । एत्थ सुलभेण भंडेण भरिअ तं । पत्थ-तिह-करण जोग-संजुआ सुहमुहुत्ता पत्थाण- वेला णिच्छिआ । आगए तम्मि समये सव्वेसि सम्मुहं सविणयं जणय थाणीचं मम्मणं पणमंतेण रयरगेण सूइअं - मज्झ कएणं कथं पिउपायस्स रिगं मोयावेउं गच्छामि अहमज्ज दे संतरं । एवइअकालं अहमेत्थ परमाणंदेण ठिओ, ओरस- पोअव्व परम सिणेहेण लालिओ पालिओ सव्वंगिअं सुहं च पत्तो । एएस महाणुहावा अज्जवि तारिसी पीई । तहवि मए कत्तव्वं पालणिज्जं 'ति पवासेमि सं| इ | जाणवत्तम्मि जं भंडं विक्केअं तं सव्वं सेट्टिणो विज्जइ, ण किंचिवि महं । देसतरं गंतण भंडं विक्किअ जं लाहं लहिस्सं तेण पिउपायेण गहिअं सकुसीअं धरणं तहा जाणवत्तगयं पि दव्वं पच्चप्पिणिस्सं ।
१ उप्फालेण मच्छरणा यथा - पोरच्छो, पिसुणो, मच्छरी, खलो, मुहुमुहो
For Private And Personal Use Only