SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० रयणवाल कहाँ नेत्त-जुअलं । चिर-संखाया' आसा हिम-पिंडलिया इव तरलिआ जाया ! ऊ ! को पोरच्छ-पुरच्छिमो अस्स मिनिओ मे जन्म-जम्मंतर-पडिवक्खो ? हा ! खु खलेण सुघडि नो सुमंडिओ बंस-पासाओ अणट्ठ भूमिसाकओ। पिसुण ! किं ते हत्थम्मि आगयं मे कप्पणा -कप्पतरु-कप्पणेण ? बत! विचित्तो मुहुमुहाणं सहावो जमकारणं ते पर-दुहेण सुहिआ, परणासेण य तुट्टा दुट्ठा । अरे ! निरट्ठया जाया सव्वावि अस्स लालणा पालणा। उअ, हवइ किं पर-पुत्तेण वासिग्रं गिहं ? एवं बहु विकप्पंतो सो मम्मणो कमवि उवायं गवेसंतो वोत्तपउत्तो-"पुत्त ! केण तुमं पर-सुह-दुब्बलेण खलेण मुहा भुल्लविओ", निरट्ठयमासंकं च पाविओ सि ? को जिणदत्तो ? का भाणुमई ? केण दुहिलेण घडिआणि कवोल-कप्पिआणि अमूई णामधिज्जाणि ? ता मा भुल्लिरो भवसु, सिग्धं चलसु, कुणसु य सहभोअणं । उअ, हवइ सीअला णाणावंजण-संजुआ सरसा रसवई । पडिक्खइ तुह माया जायमपासंती गहिल्लीभूआ।" ___ अलाहि सेट्टिप्पवर ! जहत्थवत्थूवरि कवड-पडाखेवेण बहुजायमिणमो जमज्जप्पभिइ रक्खिओहं संतमसम्मि । संपइ पज्जलिओ मे णाणप्पईवो । अहवा विभाया मे भंतिसामिणी अण्णाण-जामिणो। पुव्वं कायन्वा महं पवासगमण-ववत्था, पच्छा गहिस्समहं किंपि भोअणं । हंत ! जइ मए एसो वुत्तंतो पुव्वं जाणिओ हुँतो तो कितं सुदरं हृतं ?" णीसंकं वंजिअं बालेणावि रयणवालेण । १ चिरसंस्त्याना 'समः स्त्यः खेः (हे० ४-१५) २ पोरच्छ: खलः-तत्र पौरस्त्यः प्रथमः, धूर्तशेखर इत्यर्थः ३ कल्पना-कल्पतरु-कल्पनेन, कल्पनं For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy